________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir अनवद्य'प्रशस्यम् युवानम्परिपक्वरसम् स्थाध्यं सुष्ठ ध्यानीयम् / सर्वोपिष्टिमभिलषति / 3 जनयत्जनयति भष्टभिर्मासैः / सूदयञ्च / षूदक्षरणे / निष्पन्नमुदकंचतुर्भिर्मासैः क्षरतिच दृष्टिहारेण // 11 // अग्नेशई / हेभगवन्नम्ने शईउत्सहखवलमाविष्कुरु / महतेसौभगाय / महत्सौभाग्य लोकस्थिति: / एवंकुर्वतस्तवा मानि उत्तमानिसन्तु / ह्य नदीततेर्यशोन्नंवा / / / ट्युवानवाडाजनयत्सूदयच्च // 11 // अग्नेश. // महुतेसौभंगा युतबद्युम्नान्युक्तुमानिसन्तु // सञ्जास्प्पत्यसुयममाणुष्ष्वशत्यू यतामुभितिष्ठा महाँसि // 12 // त्वाहि // मन्द्रतममर्कशोक हविलक्षणानिधनानि सन्तुयशांसिवा / किञ्च एतच्चत्वंप्रार्थ्यसे / संजास्पत्यम् / जायापतिमितिप्राप्त प्राकारयकारयोर्लोपः मुक्च / सुयमंसुनियमअन्योन्यवद्वरागम् समाकृणष्वकुरुष्व / शत्यतांशत्र त्वमिच्छताम् / अभितिष्ठपद्भ्यामभिभव / महांसिमहत्वानि // 12 // खाएहि / माहेन्द्रस्य / बिष्टुप् / त्वांहित्वामेव मन्द्रतमंमन्दनीयतमं मृदुहृदयंवा / अर्कयोकै: मंत्रर्दीप्तः। For Private And Personal