________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir यत्भूतम् यत्वभाव्यम् / उतअमृतत्त्वस्य ईशान: यत्प्रन्नेनअतिरोहति / सएवपुरुषः पूर्वप र्यायविशेषितएव शब्दोनान्यः / इदंवर्तमामकंसर्वम् यच्चभूतमतीतम् यच्चभाग्यम्भविष्यत् तस्य1 कालत्रयस्थईशानः / नकेवलकालत्रयस्य ईशानः / उतअमृतत्त्वस्थापिमोक्षस्थापि। उतशब्दोपि शब्दार्थे कमात्कारणात् / बत्अन्न नअमृतेन अतिरोहति अतिरोधंकरोति / सर्वस्वेश्वरद्वति // 2 // एतावानस्य / एतावान्अस्यमहिमा अतःज्यायांश्च पुरुषः / पाद.अस्यविश्वाभूतानित्रिपात्त्रस्य / दसर्बुय्यडूतंय्यच्चभाब्यम् // उता तत्त्वस्येशानोवदन्नेनातिरो क हति // 2 // एताानस्य // महिमातोज्ज्यायांपञ्चपूरुष // पादौ स्युविशाभूतानितिनुपाटस्थामृतन्टिवि // 3 // पिादूर्ध्व अमृतन्दिवि / अस्य पुरुषसा पूर्वीक्तविशेषणविशेषितसा एतावान्महिमा / एतदेवमहत्वमसा अतः 3 कारणात् ज्यायांश्च पुरुष: महानित्यर्थः / क मान्महत्वमायातम यस्मात्पादःएकोश: असापुरुषस्य / विश्वाभृतानिविश्वानि चतुर्दशभुवनसमूहयानिचतु भूतानि तान्येकोश: / विपात्पुन: ज्यशा: / असापुषमाअमृतम् ऋग्यजुःसामलक्षणम् आदित्यलक्षणांवादिविद्योततेइति // 3 // त्रिपाटूर्खः / 154. For Private And Personal