________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsun Gyanmandir णम् शरीरंयतीवाअस्थात्माभवतीतिश्रुतिः। सहस्रशौर्षापुरुषइत्यनुवाकेन षोडशर्चेनानुष्टुभेन विष्ट वन्त्येन ब्रह्मणेब्राह्मणमित्याद्यवयवभूत पुरुषहारणावयवी स्तूयते। इदानींस्तुत्यर्थं निर्वच- नहारेण दृढयितमाह। अथयस्मात्पुरुषमेधो नानेमेवैलोका:पूरयमेव पुरुषोयोयंपवते सोस्यांपुरिशेते तस्मात्पुरुषः / तस्ययदेषु लोकेष्वन्न तदस्यान्नंमेध स्तदस्यैतदन्नं मेधस्तस्मात्पुरुषमेधः / / पुरुषसूक्तस्यनारायणऋषिः पुरुषोदेवतानुष्ट छन्दः अन्त्याविष्ट पमोक्ष विनियोगः अस्यभाष्यं शौनकीनामऋषि रकारीत् / प्रथमविच्छेदः क्रियाकारकसंवन्धःसमासः प्रमेयार्थव्याख्य ति सर्वमेतज्जनकाय मोक्षार्थकथयामासति सहस्रशीर्षापुरुषः / सहस्राक्षःसहस्रपात् सःभूमिम् / सुब्बतस्प्पुत्वात्य॑तिष्ठठहशाङ्गलम् // 1 // पुरुषऽएव // पुरुषएवे सर्वत:स्मृत्वा अतिअतिष्ठत् दशाङ्गलम् / सःपुरुषः नारायणाख्यःसर्वत: भुवनकोशस्यभूमिस्मृत्वा व्याप्यदशाङ्गुलम् अत्यतिष्ठत् / दशचतानि अङ्गलानिदशाङ्गलानीन्द्रियाणि / केचिदन्यथारोचयन्ति दशाङ्गलप्रमाण हृदयास्थानम् / अपरेतु नासिकागन्दशाङ्ग लमिति किम्भूतोसौ सहस्रशीर्षा / अनेकपर्याय:सहस्रशब्दः अनेकानिशिरांसि यस्यससहस्रशौर्षा पुरुषः / सहस्राक्षः / सहस्राण्यक्षौणिनेत्राणि तस्यासोसहस्राक्षः सहसपात् पादानामङ्गानांसहस्राणियस्य ससहस्रयात् / एतद्गुणःपुरुष: तद्व्याप्यअतिक्रम्यस्थितइति // 1 // पुरुषएव / पुरुषःएव दूदम्सर्वम् शिव. For Private And Personal