________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsur Gyanmandir दैव्योहोतायजतु तनूनपातम् उशिदम् उक्षेत्तारं यज्ञफलानाम्। यंघगर्भम्अदितिः दधेधारि* तबती। शुचिंपविवम्। इन्द्रचयजतु वयोधसम् वयआयु(यतेयस्मिन् तंवावयसोधारयि तारंवा। किन्दैिव्यौहोतायत्रतु / उष्णिहंचछन्दः इन्द्रियंवौयंचदित्यवाहंचगांवयआयुश्च इन्द्रहोत्यक्षुत्तनूनपातमुद्भिदम् // होत्यक्षुत्तनूनतमुद्भिदंव्यङ्ग / मर्दितिर्दधेशुचिमिन्ट्रैव्वयोधसम् // उष्णिणहुन्छन्दऽइन्द्रियन्दित्त्यु, वाहुङ्गांचयोदधुहेत्वाज्यस्युहोतुर्यजं // 25 // होतायक्षद्वीडेन्न्य मीडितम् // होतायक्षद्वीडेन्यमीडितहत्त्वुहन्तमुमिडाभिरीडार्छ / दधत् धारयन् / प्रयानदेवताच इन्द्रसहितावेतुपिवतु भाज्यस्यस्खमशं त्वमपिहमनुष्यहोतयंज // 25 // होतायचदौडेन्यम् / दैव्योहोतायजतु / ईडेन्यंस्तुत्यम् ईडतेरेन्यप्रत्ययः / ईडितम् ऋषिभिः सुतम। छत्रहन्तमम् अतिशयेनत्वस्यहन्तारम् / इडाभिः प्रयाजदेवताभिः ईडयस्तुत्यम्। इन्द्रविशेषणान्येतानि / सह: सोमंचयजतु / सहः सोमभदौ नैघंटुकौइन्द्रसम्बन्धा For Private And Personal