________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir पग्निमद्य / व्याख्यातः प्रेषः ऐन्द्रएक: पशुरितिविशेषः // 23 // होतायक्षत् / इन्द्रायवयोधसे / पशुसंस्कारश्चन्द्रः। ततेप्रैषाः अत: प्रयाजदेवताऽ विरोधेनयथैन्द्रा: संपद्यन्तेतथाव्याख्यायन्ते / दैव्योहोतायजतु। समिधानमग्निम् / महच्चयश: अग्निसम्बन्धि / सुसमिई न्ट्रायच्छागेन // अघुत्तम्मेदस्त प्रतिपचताग्भीदवौवधत्पुरोडा शैन // त्वामुयऽषि // 23 // [12] होतावक्षत् // होतायक्षत्स मिधानम्महद्यशु सुसमिढुंवरेण्यमुग्निमिन्ट्रैव्वयोधसम् // गायत्री छन्दैऽइन्ट्ठियन्त्राविङ्गांवयोदधुहेलाजस्यहोतुर्यजं // 24 // चाग्निमेव / वरेण्यंवरणीयंचाग्निम् / इन्द्रंचव योधसम् वय: अधातत्र्यमस्मिन्नितिवयोधा स्तंवयोधसम् वयमः आयुषोवाधारयितारम् / किंकुर्वन् दैव्योहोतायजतु / गाय वच्छन्दः इन्द्रियम्वीयंच विंचगांवयश्चायुः दधत्धारयन् इन्द्र इत्याध्याहारः प्रकरणात् / प्रयाजदेवता व इन्द्रसहितावेतुपिबतु आज्य स्थखमंशंत्वमपिहेमनुष्य होतयंज // 24 // होतायत्तनून बातम् / 147. For Private And Personal