________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir य. तरेगुककाटम् उपलक्षणमेतत् यत्तभ्रंशकराणिकूपादीनि यन्त्रमागीदपनयन्त्वित्यर्थः / वसुवननाय वमुनिधानायच व्यन्तुपिवन्नु त्वमपिहेहोतर्यज // 13 // देवीउषासानता। येदेवी उषाश्चनतारात्रिश्च इन्द्रंयक्षेप्रयतिगच्छति वर्तमाने अह्वेताम आहतवत्यौवईनाय / वेचदेवी देवीविश: / वसवोरुद्राआदित्या विश्वेदेवामझतइत्यादिका: प्रतिप्रथासिष्टाम गतवत्यौवेनसम्भोगेन / वीण रेणकाटन्नदन्तांब्वसुवने वसुधेयस्यव्यन्तुदर्ज // 13 // देवी ऽजुषामानक्त // टुवोऽषासानन्द्रैय्युज्ज्ञप्प्रयुत्ववेताम्॥ दैवी शिप्यायोसिष्टा सुप्पोतुसुधितेव्वसुवनेव्वसुधेयस्यन्वीतांय्वजा१४॥ यहा। दैव्यौवाएताविशीयत्पशवइतिश्रु ति: दैवौर्विश: यज्ञाङ्गभूतान्पशून्प्रति अयासिष्टां गतवत्यौ अनुयाजेषुहितयोर्भाग इत्यभिप्रायः / येचसुप्रीतेसाधुप्रीते। येचसुधितेसाधुहिते / तेव- शिवम् सुवननायवसुनिधानायच वौतांपिबतां त्वमपिहेहोतयंज // 14 // देवोजोष्ट्री / देव्यौजोषयिल्या। इदानीन्देवता विकल्पः / द्यावापृथिव्यावितिवाहोराबेइतिवा | सस्यञ्चसमाचेतिकात्यक्य: येदे For Private And Personal