________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir वत्वीरयुक्तम् / यच्चस्तीर्णवेद्याम यच्चवर्हि बातोवृतम् अहनिलूनम यच्चअक्तोरात्रौप्रभृतम प्रधारितम् / बस्तोरहर्वचन: अक्तोराविबचनः इत्ययययम् / इन्द्रमबर्द्धयदितिस त्रसंवध्यते यच्चरायाधनेन हविलक्षणेन अन्यान्यजमानान् बहिणत: बहिषामंयुक्तान् अत्यगात् अतिक्रम्यगतंसंस्कारोत्कर्षात् तद्दविः वमुवनेवप्नुबननायच वसुधेयसावधानाय धननिखननायच वेतुपिवतु। त्वञ्चहेहोतःयज // 12 // देवौरिः यन्न रहदारउच्चते यादेव्योयगृहदार: इन्द्रम्यामन् यामनिकर्मप्रा त्यंगाहसुवनेश्वसुधेयस्यब्बेतुवज // 12 // देवीहीरः॥ देवौहार इन्ट्रेस / ङघातेचीडोमिन्नवईयन्॥आवृत्त्सेनतरणेनकुमारणंचमीवुतापा, ई सत्याम् अवईयन् / याश्चसंचाते देहली कपाटपुटार्गलादि संघातेसतिवीडी दृढाः / नहिसंघा। तमन्तरेण तासां दृढन्वमुपपद्यते / ताइदानीम् आआभिमुख्य नस्थित्वा वत्सेनतकणेन कर्म क्षमण कुमारेण चमोवता मी हिंसायाम / शव गांहिसावता अपअर्वाणम् रेणुककाटम समासपद मेतत् नुदन्ताम / इतिपदानि अपनुदन्तामपनयन्त / वत्सैः पुत्र चर्वतेगम्यते पत्यतेयस्मिन्नित्यर्वा / तमर्वागम् रेणुककाट / काटःकपः / ककाराभ्यास.कुत्सार्थ: / रेणुःपूर्ण:कुत्सित.कूप:रेणुककाटः / 146. For Private And Personal