________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir क्तिव्यत्ययः। सरखतींच। अश्विनेन्द्रायेत्युपरिष्टा अवहितंयत्पठाते तदिहकृतबिभक्तिव्यत्ययंयोज्यतेथसबन्धात् / अश्विनौ इन्द्रश्च / अविर्मेषोनभेषजम् / नकारः समुच्चयार्थीयोभिन्नक्रमः अविश्चमेषश्चभेषजम् इन्द्राययजमानायवाकरोति / पथामधुमताभरन् / पथायज्ञमार्गेण मधुमतारसवता आत्मानम्भरन् हरन् हवींषिचदेवान्प्रति ग्रहोर्भश्छन्दसिहसप्रति हकारम्यभकारः / जम्मुथामधुमताभर्रन्नुप्रिखनेन्द्रायब्बीर्यम्बदरैरुपुवाकाभिर्भेषुजन्तो मभिपयुड्सोमःपरिस्राघृतम्मधुव्यन्त्वाज्यस्थ होतुर्वज // 30 // होतावक्षुन्नगशसुन्न // नुग्ग्नहुम्पति सुरयाभेषजम्मेष सरस्वती वीर्यवदरैरूपवाकाभि भैषजन्ताक्मभिः / उपवाकाभिः इन्द्रयवैः तोक्मभिरंकुरियवैः / वौर्यम्भेष५ जंकरोतिमेषएव / इन्द्राययजमानायवा। अश्विसरस्वतीन्द्राश्च दैव्येनहोत्रा इज्यमानाः पयः , प्रभृतीनिपिवन्तु। त्वमपिहेमनुष्यहोत: आज्यस्ययज // 30 // होतायक्षनराशठ सन्न। दैव्योहोतायजतु / नराशंसननग्नहुम्पतिम् / अवहितपदकल्पना / नराशंसञ्च / पतिमधिपतिंजगतः / For Private And Personal