________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir युक्ताः / प्रैषिकमश्विसरखतीन्द्र देव त्यम् / दैव्योहोतायक्षत्यजतु। समिधाप्रयाज देवतयाग्नि। मवस्थितम् / इडस्पदे। इडागौरुच्यते तस्याः पदआहवनीयस्थाप्यते तदभिप्रायमेतत् / गोः पदे। अवस्थितमाहवनीयमग्निम् / एताश्चदेवताविशेषा: यजतु। अश्विनौइन्द्रसरखतीम् / अजोधूयोन नकारः समुच्चयार्थाः प्रायः / अजोधूम्रोमेषश्च / गोधूमैः कुवलैश्च सहित:तोमुजोधूम्म्रोनगोधूमे कुबलैर्भेषजम्मधुशष्प्पन्नतेज इन्द्रियम्पयु सोम परिस्रावृतम्मधुळ्यन्त्वाज्यस्यहोतुर्वज // 26 // होत्यक्षु / त्तनुनपात्सरस्वतीम् // होतावक्षुत्तनूनपात्सरखतीमविर्मु षोनभैष / भेषजमत्रसंपद्यते। मधुशष्पैःन / मधुचसंपद्यतेसशष्त्रैरंकुरित ब्रीहिभिः सहितः। तेजः इन्ट्रियञ्चइन्द्रस्य यजमानस्यवासंपद्यते। अश्विसरस्वतीन्ट्राश्चदैव्यै नहोबा इज्य मानाः सन्तः पय: शिवम् सोमश्च सोममितिविभक्तिव्यत्ययः / परिसुतासहतंमधुच। व्यन्तुपिबन्तु। त्वमपिहेमनुष्य- 476 न हात: आजास्य यजाजंादेहि // 26 // होतायक्षत्तनूनपात्सरस्वतीम् / तनूनपातमितिविभ For Private And Personal