________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir एकस्त्वष्टुः / एकः / अश्वसाविशस्ताविशसितासंवत्सरः / तदुक्तम् संवत्सरसातेजसेति त्वष्टुः आदित्यादुत्पन्नसाश्वसा तटुक्तम् सूरादश्वंवसवोनिरतष्टदिति / हायन्तारा / दौनियन्तारौ अहोरात्रौद्यावापृथिव्यौवाभवतः / तथऋतुः द्वितीयोमासानांनियन्तेतिशेषः / एवमश्वसाविशसितॄन् उक्ता अथेदानीस्वकीयंकर्माध्वर्युराह / यातेयानि तव हेअश्व गात्राणामङ्गानाम् ऋतुथा है स्त्वष्टुं // एकुस्त्वष्टुरपश्वस्याविशुस्ताहान्ताभिवतुस्तऽमृतु॥ यातुगावाणामृतुधाकृणोमितातापिण्डानाम्प्र होम्म्युग्नौ // 42 // मात्त्वातपत्प्रियऽआत्मापियन्तुम्मावधितिस्तुनवाआतिष्ठिपत्ते // ऋतातौ कालेकालेवंधनानि कृणोमि करोमि। तातातानितानि पिण्डानांमांसपिण्डानां मध्येप्रजुहोमि प्रज्ञानानुरोधेनजुहोमि। अग्नौ // 42 // मात्वातपत् / मात्वान्तपत् / त्वाश• देनाबविज्ञानात्मोच्यते सुखदुःखयोर्भोक्तां प्रियात्माप्राणउक्तः / सहिश्रुतौ प्रिमित्येतदुपासीतेत्युक्तः / देवानाम् पियन्तम् देवलोकगमनप्रवृत्त सन्तम् / माचवधिति: शस्त्रन्तन्वःशरीरसा For Private And Personal