________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir अवस्थितोश्ववरः / महसामहत्वेनान्वितःसन् कथंभूतस्यकृतस्य शब्दानुकरणमेतत् शृल्कारकुर्वत: अनन्तरम् पावाकशयावातुतोद। तुदव्यथने। तुदतिव्यथयति सुचाइव तातानि यथासु चाहविष: हविरितिविभक्तिव्यत्ययः अध्वरेषु यज्ञ षु जुह्वति एवंसर्वाणि तेतव ब्रह्मणावयी- * लक्षणेनसूदवामिक्षारयामि आहुतित्वेनकल्पयामीत्यर्थः // 40 // चतुस्त्रिंशत् / चतुस्विशत् वक्रयः / वाजिनः वेजनवतोश्वस्यदेववन्धोः देवानांप्रियसा / देवावन्धवोस्थइतिवा भावीदेवव अङ्घरेषुसतातुब्रमणासूदयामि // 40 // चतुरिशहाजिनः॥ चतुस्त्रिशहाजिनौटुवबन्धीवक्रौरश्व॑स्यस्वर्धितिसमेति // अ छिंद्रागात्वाब्बयुकिणोतपरुष्प्परुरनुघण्याविशस्त // 41 // एक न्धुः / देवोह्यसौभविष्यति एवंभूतस्याश्वसा वक्री:वंकय: उभयपार्श्वस्थास्थीनिस्वधिति: छेदनसाधनोसि: समेतिएकमकृत्वासङ्गच्छति यत: अतोब्रवीमि / अच्छुिद्रागात्रा अछिद्राणि अनवखण्डितानि गावागात्राणि वयुनाप्रज्ञानेन कृणोताकुरुत हेशमितारः / किञ्च पहःपरुः पर्वपर्व हृदयाद्यंगम् अनुयुष्यदमिदमितिसंशन्धविशस्त विसनगुरुत उत्तराईस्यैवमन्त्ररूपसंवन्धः // 41 // For Private And Personal