________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir शु०, सरपुच्छेषषचितस्य अश्वस्य / सुवर्णान्मणीन्सरपुच्छेषु पन्यावपन्ति तदभिप्रायमेतत् / रातिन्दानम् आजासक्तधानालाजालक्षणम् गृहीतांमुखतो नयन्ति / अश्वायरात्रिहुतशेषं प्रयच्छन्तीत्त्येतदभिवायम् / तत् तदा अश्वस्य मुप्राङ्मुष्ठ प्रगञ्चन: अजःमेम्यत् मेम्यदितिशकानुकरणम् / मेमेइतिशब्दकुर्वाण: / विश्वरूप: नानावर्ण: कृष्णाग्रीवआग्नेयोरराटेपुरस्तादित्येतदभिप्रायमेतत् / किञ्च इन्द्रापूष्णोः इन्द्रस्यपृष्णश्चप्रियंपाथः अन्नपशुलक्षणम अप्येति अभ्याजोमेम्म्यहिश्वरूपऽइन्द्रापूष्ण्णोऽ प्रियमप्प्यतिपार्थः // 25 // एष। च्छार्गः // पुरोऽअश्वनव्याजिनापूष्ष्णोभागोनयतेविश्वदेश्यः॥ गच्छति / यदिहपठाते सौमापौषणः श्यामोनाभ्याम तदेवान्यम्यांश्रुतौपठाते इन्द्रापौष्णाः श्यामोनाभामिति / तदयमन्त्रोभिवदति / इन्द्रापूष्णोः प्रियमप्येतिपाथइति // 25 // एषछागः / एषआग्नेयश्छाग: पुरः अग्रतोस्थितः नीयते अश्वनवाजिनाव्यापकनसहितः / पू- शिवम् ष्णश्च पोषकस्याग्नेश्चभागोभजनौय: नीयतेअश्वैःसह / सोपिपय्यंग्यएव / विश्वेदेव्यः विश्वभाः सर्वेभोदेवेभाः हित: अग्ने:सर्वदेवात्मकत्वात्सर्वदेवप्रियत्वम् / कस्मात् अभि प्रियम् अभि For Private And Personal