________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir भिः / तृतीयाषष्ठयोजगत्त्वौ / दीर्घतमाऋषिः / अश्वस्थस्तयमानत्वात्या तेनोचाते सादेवतेतिन्यायन अश्वोदेवता / तृतीय:पादःपथमव्याख्यायते यच्छब्दयोगात् / यत्वाजेनअश्वस्य / देवजातस्यदेवैर्ज2 नितस्य / सूरादश्व वसवोनिरतष्टइत्त्येतदभिपायम्। सप्तसरणस्य। प्रवक्षनाम: उच्चारयामः / विदथे / यज बीर्याणि चरित्राणि तत्मापरिख्यन मागह न्तु न: अस्माकंदेवाःस्तुत्याः नत्वश्वप्रभृतयस्तियञ्चरुणोऽअर्युमायुरिन्द्रऋभुक्षामुरुतुडपरिक्वान् // यहाजिनौटुवात स्युसप्त', प्रवृक्षामोबिदधब्बोर्खाणि // 24 // बन्नुिर्णिा // व निर्णिजारेक्णसाप्पावतस्यगतिङ्गंभीताम्मुखतोनय॑न्ति // सुप्पाङ / इतिण्यागो / अतोब्रवीमिमापरिख्यन्निति / यद्यपिगो दिताः तथापिअश्वादिरूपेणदेवानामेवस्तुतत्खादित्याशयः। केते देवाः मित्र:वरुणः अर्यमाअयुर्वायुः वकारलोपन / इन्द्रश्च भुक्षामसतश्च // 24 // यनिर्णिजा। यदानिर्णिजा निर्णेजनेनोदकस्नानेन संस्कृतस्य पालम्भनकालेयत्नापनमश्वस्यतदेतदुक्तम् / तथारकणसा रेवणतिधननामधनेनमणिकाख्येन प्रातस्य के For Private And Personal