________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir इति श्रुतेः / तेषां कमेण देवता सम्वन्ध वक्ति / तत्रादौ दक्षिणपार्खास्यां देवता आह अग्नेः पक्षति: प्रथमं दक्षिणपास्थि अाने रस्तु विभक्तिव्यत्ययो वा पक्षत्याग्निन् देव प्रौणामि / . वायोनि पक्षति: नीचा पक्षतिनि पक्षतिः द्वितीय दक्षिणपाश्र्वास्थि वायोर्देवस्यास्तु। एवमग्रेऽपि व्याख्य यम् / तृतीया पक्षतिरिन्द्रस्यास्तु / चतुर्थी पक्षति: समस्य / अदित्यै चतुर्थी षष्ठ्यर्था पञ्चमी म्यव॑म्म्णोनवमीधातुर्दशमौन्ट्रस्यैकादशीवरुणस्यहादशीयमस्यंत्र योदशी // 4 // [1] हुन्टागन्योऽपाति:सरस्वत्यैनिप॑क्षतिम्मित्व स्यतृतीयापाञ्चतुर्थोनित्यैपञ्चम्म्युग्नीषोमयोऽषष्ठीसुप्र्पाणांस फू पक्षति: अदिल्याः / षष्ठी पक्षतिः इन्द्राण्याः / सपतमी पक्षतिः ममताम / अष्ठमी पक्षति: बहस्प तेः / नवमी पक्षतिरय॑म्णो देवस्य / दशमी धातुर्देवस्य। एकादशी पक्षति: इन्द्रस्य द्वादशी पक्षतिः वरुणस्य / त्रयोदशी पक्षतिः दक्षिणपार्खास्थि यमस्य देवस्यास्त // 4 // अथ वामबाश्बास्था न्दे वानाह / प्रथममुपरिस्थ वामपावास्थि इन्द्राग्नोर्देवयोरस्तु / सरस्वत्यै निपक्षति: दितीया For Private And Personal