________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir . भागौ वार, ताभग्रां अध्वान देवं प्रौणामि / जाम्बोरं जम्बौरतरी: फलं रलयोरभेदः तदाकारो जान मध्यभागी जाम्बीरस्त नारण्यं देवं प्रौणामि / अत्यन्तं रोचेते तो अतिरुचौ जान देशो ताभग्रामग्निं देवं प्रोणामि / अग्रपादयोन्विधो दोषौ करौ ताभ्यां पूषणं देवं प्रौणामि / सौ स्कन्धौ ताभग्रामश्विनौ देवी प्रोणामि / रोराबंसग्रन्थी तामा रुट्र प्रौणामि // 3 // अव षष्ठया मुग्निमतुिरुग्ग्भ्याम्पुषणन्दोर्खामुनिश्वनाव 6 साम्भ्यारुद रोग ब्भ्याम् // 3 // [1] अग्ने पक्षुतिर्बायोन्निपंक्षतिरिन्द्रस्यतृतीया सोमस्यचतुर्थ्यदित्यैपञ्चमोन्ट्ठाण्यैषष्ठीमुरुता सप्तुमौबहुस्प्पतेरष्टु देवती शः प्रथमयाङगोद्देश: ततोऽस्त्वित्यधयाहरः / अग्ने देवस्य पक्षतिरस्तु / पक्षः साधाविरोधयोः वले कालेपतन च रुचौ पावें प्रकल्पिते इत्यभिधानीक्त रत्व पक्षः पावाची पक्षस्य मूलं पक्षति: पक्षात्तिरिति मूलार्थ तिप्रत्ययः ततः पक्षस्य पार्श्वस्य मूलभूतान्यस्थीनि बकिशब्दवाचानि पक्षति शब्दे नोचान्ते तानि च प्रतिप्राय बयोदश भवन्ति षड्विए शतिरश्वस्य वञ्जय For Private And Personal