________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsur Gyanmandir PEMA खाहा / दन्तमूलैरवकायस्वाहा इत्येवम्प्रयोगाः / क्वचिच्चदेवता केवलाभवति / यथाशुक्लायम्वाहा यस्वाहेति / क्वचिच्चान्ययाविभक्त्यानिर्देशो ट्रयदेवतयोः / यथा अग्ने:पक्षति योनिपक्षतिरिति / एवंट्रव्यदैवतमप्रसिद्धम् यत्नपार्वादिभ्यो वगन्तव्यमिति पृथिवीत्वचेति यावत् // 1 // ( अश्वस्थ प्राणवायुना वातं प्रौणामि / अपानवायुना नासिकासंन्ने दे देवते प्रौणामि / अधभ्याशुक्लायुस्खाहाकृष्णायखाहापा- णुिपक्ष्माण्यवाझ्ऽहुक्ष वो वार्याणिपक्ष्माणुिपाया ऽदृक्षवः // 1 // [1] बातम्या णेनं // व्वातम्प्राणेनापानेनुनासिके ऽउपयामममधरणौष्ठेनुसद 3 स्तनेन श्रोष्ठेन उपयामं देवं प्रीण।मि। उपरितनेन ओठे न सत्मन देवं प्रौणामि / प्रकाशेनोपरितनदेहकात्या अन्तरं देवं प्रौणामि / उपसर्गस्य घामनुष्ये बहुलमिति अनोर्दीर्घः अन काशनाधस्तनदेहकान्या वाद्य देवं प्रोगामि। मी मस्तकेन निवेष्मन देवं प्रौणामि / निश्चितं बध्यते निर्बाधः शिरोऽस्थि मधासंलग्नो मज्जाभागः तेन स्तनयित्वं देवं प्रौणामि / प्रजापतये हुत्वा अमुभे स्वाहेति प्रतिदेवतं शादादित्वगन्तभोदेवताग्वाङ्गभगो देवताभोऽश्वाङ्गभाच वृतं जुहुयात् अनादेश वृतस्योक्तत्वात् / तत्र शादं दद्भिरित्यादिपुथिवा त्वचेत्यन्तः संहिताभागो ब्राह्मणं नमन्त्राः / For Private And Personal