________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir (1) शादंदद्भिः / इयमपि श्रुतिर्देवताश्वाङ्गयो चोदनांविदधाति / शादोदेवताविशेष: दन्ताअश्वाङ्गम्। शादंदद्भिः प्रीणाति / देवताभोक्त्री द्वितीययानिर्दिश्यते / अश्वाङ्गम्भोग्यं तृतीययाकर्णविभक्त्या * ॐ // शादंन्दुभिः // शाद॑न्दुभिरवकान्दन्तमूलैर्मुटुम्बखैस्तु गान्दोभ्यासरखत्याऽअग्नजिवज्जुिवायो ऽउत्मादम॑वक न्दनुतालुबाजु हब्भ्यामुपऽस्ये नवृषणमागण्डाभ्यामाढित्याँ सम्मश्रुभिःपन्थानम्धूभ्यान्द्यावापृथिवीवर्तीभ्यांबियतङ्घनौनका निर्दिश्यते / एवंहिविभक्त्योः सामर्थ्यभवति / युक्तञ्च होमकाले अङ्गाभिधानम् देवतायैहोमः / आचश्रुतिः। आज्यमवदानीकृत्वा प्रत्याख्यायम् देवताभ्य आहुतिर्जुहोतीति। दनिःशादाय (1) का. स्विष्ट कहनस्पत्यन्तरे शूल्य एहुत्वादेवताखानेभ्यो जुहोत्यमुष्य स्वाहेति प्रतिदेवतए शादप्रभृतित्वागन्तेभ्यो विमुखाच परेभ्य इतिर खिष्टकहनस्पत्योरन्तरे वनस्पतियागानन्तरं विष्टक्नद्यागात्य वं शूले श्रपितं मांसं प्राजापत्योऽश्व इति वचनत् * शादंददिनवैककाहिरण्यगर्भवतसत्रानोदयमानोमिनोयदश्व स्याष्टकोयत्त षडिमानुकद्द पंचदशसप्तचत्वारिः ठः शत्। For Private And Personal