________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir शु० तेजस्वी पशुविशेषः संहितायां घृणिशब्दोदीर्घः वार्धीनसो कण्ठे स्तनवान: ते वयो मत्यै देव्यै। र समरः गवयोऽरण्याय देवाय / सरु: मृगः रौद्रः मद्रदेवतः क्वयि: पक्षिविशेषः / अथ विंशऽवकाश / कुटः कुक्कुट: दात्यौहः कालकण्ठः ते त्रयो वाजिनां देवानाम् / पिक: कोकिल: कामाय // 38 // खड्गो मृगविशेषो विश्वदेवदेवतः / एकः कृष्णः श्वासारमेयः द्वितीयः कर्णो म्॥ शिवत्वऽआंटित्यानामुष्टोघृणौवान्न्वा/नुसस्तेमुत्त्याऽअरण्या यसमरोहरू रोडक्वयि कुटरुद्दीत्यौहस्तेब्वाजिनाङ्कामायपिकः // 36 // खगोवैश्वदेवः // प्रश्वाकृषमा कर्णोगईभस्तुरक्षुस्तरक्षसामिन्द्रायसू लम्बकणणे गर्दभः तृतीयस्तरक्षुः मृगादनः ते त्रयो रक्षसां पशवः / सूकरः इन्द्राय। सिंहो ले मारुतः ममद्देवतः। कृकलास: सरटः पिप्पका पक्षिणी शकुनि: पक्षी ते चयः शरव्यायै / एकः पृषतः मृगविशेषो विश्वेषां देवानां पशुर्भवति विश्वेभ्यो देवेभ्यो जुष्टं नियुनज्मीति योज्यः। एवं षष्यधिक शतहयमारख्या: पशव उलाः / अत्र दाविंशतिरेकादशिन: सप्तविं म् का For Private And Personal