________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir टादशे ऽवकाये। ऋष्यो मृगविशेषः मयूरः वीं सुपर्णो गरुन्मान ते गन्धर्वाणां पशवः / उद्रः त्रलचर: कर्कटसंज्ञः अपां पशुः / कश्यपः कच्छपः मासां मासानाम / रोहित् ऋष्यः / कुण्डणाचौ वनचरौविशेषः गोलत्तिकापि ते तयोऽभरमाम् / असितः कृष्णः पशुम॒त्यवे // 37 // वापोईमासानाम् // अन्न्यवापोईमासानामृश्योमयूरःसुपुगणस्तर्गन्धु 1. ह्यामुपामुद्दोमासाङ्कश्यपौरोहित्कुंगडणाचौगोलत्तिकात प्मुरसा मृत्त्यवेसितः // 37 // र्षाहतुनाम् // वर्षाहर्ऋतूनामाखुक शोमान्थालस्तेपितृणाम्बलायाजगरोब्बसुनाव पिचल कुपोतु उलू काशस्तेनित्त्यैवरुणायारण्योमेषः // 38 // ख़ित्रऽआदित्याना वाहः वर्षाभूः भेकी ऋतूनाम् / आखः मूषकः कश: मान्थालश्च तविशेषौ ते त्रयः पितृणाम् / अकोनविभे। अजगरो महासर्पः बलाय। कपिञ्चलो वसूनाम् / कपोत: उलूक: शशः ते नि त्यै। भारण्यो मेषो वश्णाय // 38 // खित्रः श्वेतः पशुरादित्यानाम् / उष्ट्र: दौर्षग्रोव: वृणिवान् For Private And Personal