________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वसूनां वसुदेवता: पञ्चमे / रोहिताः रक्तवर्णास्वयः स्ट्राणां रुद्रदेवताः पञ्चमे / श्वेता: अवरोकिण: अवलोकिन: यहा अवाधस्ताट्रोक: छिद्रम् येषां ते छिद्रम् निय॑थनम् रकक: ते चयः आदित्यानाम् / तद्देवता: पञ्चमे / अथ षष्ठे यूपे / नभोरूपाः पार्जन्याखयः षष्ठे // 6 // उन्नत: उछः ऋषभ: पुष्टः वामनः वहन्यपि वयसि गते दृद्धिरहित: ते बय ऐन्द्रावैष्णवा: इन्द्रविष्णु देवता: षष्ठे / उन्नत: शितिम्भवोब्बरांना रोहितारुद्राणां श्वेताऽअवरीकिर्णऽआदित्या नान्नौरूपा:पार्जुन्न्या: // 6 // उन्नतऽर्ऋषभः॥उन्नतऽऋषुभोव्वा 1. मनस्ताऐन्द्रावैष्णवाऽउन्नत शितिबाहु शितिपुष्टस्त.ऐ द्राबाई र स्प्पत्या शुकरूपाब्वाजिना: कुल्म्माषोऽआग्निमारुता श्यामा पो / शितिबा हुः श्वेतपूर्वपादः शितिपृष्ठः श्वेतपुरः ते त्रयः ऐन्द्राबाईस्पत्याः इन्द्रवहस्पतिदेवताः षष्ठे। शकरूपाः शुकपक्षिसमवर्णाः यो वाजिनाः वाजिदेवताः षष्ठे / कल्माषाः कर्बुरास्वयः पशव आग्निमामताः षष्ठे / एवं पञ्चदश / अथ सप्तमे यूपे / ग्यामाः शुक्लकृष्णवर्णाः पौष्णाः पूषदेवताः For Private And Personal