________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsun Gyanmandir 4 शु० त्वष्टुदैवतास्तृतीये / कृष्णाग्रीवः शितिकक्ष: खेतकक्षः अजिसक्थः अञ्जिपुण्ड्र सक्थोरूर्वीर्यस्य सः य. ते वय ऐन्द्राग्ना: इन्द्राग्निदैवता: तीये / पञ्चदश पूर्णाः // कृष्णाञ्जिः कृष्णपुण्डः अल्पाचिः 21 महाञ्जिः अल्पमचि यस्य महदचि यस्य स तथा ते त्रय उषस्थाः उषादेवताश्चतुर्थे यूपे नियोज्याः // 4 // विचित्रवर्णास्तिस्रः स्त्रीपशवो वैश्वदेव्यः विश्वदेवदेवताश्चतुर्थे / रोहिण्यः रक्तवर्णाः ल्यवयः ल्पांञ्चिमहाञ्जिस्तऽषस्याः // 4 // शिल्प्पावैश्वदेव्यः // शिल्प्पा / वैश्वदेन्योरोहितण्यस्त्रायोब्बाचेविज्ञाता ऽ अदित्यसरूपाधा त्वत्सतुर्योदेवानाम्पत्कोभ्यः // 5 // कुष्माग्यौवाआग्ग्नेया॥ सार्धसम्बत्सरास्तिस्रोऽजा वाचे वाग्देवताश्चतुर्थे / अविज्ञाता: कृष्णग्रीवादिचिङ्गविज्ञानशून्यावयः पशवोदित्यै अदितिदेवताश्चतुर्थे / सरूपाः समानरूपात्रयः पशवो धात्रे धाटदेवताश्चतुर्थे / एवं शिवम् पञ्चदशः // अथ पञ्चमे यूपे तिस्रो वत्सतर्यः बालछाग्यो देवतानाम् पत्नीभ्यः तद्देवताः पञ्चमे // 5 // कृष्ण ग्रोवा: कालकण्ठावयः पशव आग्नेया: अग्निदेवताः पञ्चमे / शितिभ्रवः खेतवर्ण भूयुक्ताखयो For Private And Personal