________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१९ ॥११११॥
उत्तराध्य
व्या-तस्य मृगापुत्रस्य कुमारस्य तस्य साधोदर्शने जातिमारणं समुत्पर्य, प्राग्भवस्मरणज्ञानं संजातं. तस्य यन सूत्रम् कथंभूतस्य सतः? शोभने अध्यवसाये, समीचीने मनमः परिणामे क्षायोपशमभावे मोहं मूर्धा गतस्य प्राप्तस्य सतः ॥११शकाप्ययं मया दृष्ट इति चिनासंघमछात्मको मोहः कोऽर्थः? पुरा साधोदर्शनं जातं. दर्शनात्सम्यग्मनःपरिणामोऽभूत. ४ तदा च मछत्पिन्ना, तम्या मूर्छायां च जातिस्मृतिरभूदिति भावः,
ते मृगापुत्र कुमारने ते साधुना दर्शन मात्रमा जातिस्मरण उत्पन्न ययु. अर्थात् पूर्वभव स्मरण ज्ञान थइ आव्युं. ते कुमार केवा ? शोभन अभ्यवसाय=समीचीन मनःपरिणाम अर्थात क्षायोपशमभावने विषये मोहम्म ने गत माप्त थया त्यारे एटले क्यांक आ साधु में जोयेल ' आवी चिन्ताजन्य मननी तनुतारूप मोह-मूळ आवतां; एटले 'पूर्वे साधुनु दर्शन थयु छे अने] ते दर्शनथी सम्यक मन=परिणाम थयो हतो' आवा फंडा विचारमा मूर्छा आवी अने ए मूर्छामांन जातिस्मरण थइ म्यू. ७
॥ देवलांगचुभी संतो माणुस्स भवमागओ ॥ सन्निनाणे समुप्पन्ने । जाईमरणं पुराणयं ।। ८ ।। हुँ देवलोकधी प्युा थइ मानुष्यभवमा आयो छु, आई संविज्ञान उत्पन थाय त्यारे से पुराण-पूर्वभवर्नु जातिस्मरण कहेवाय, ८ च्या०-कितजातिस्मरण? तदाह-अहं देवलोकारुच्युतः मन् मानुष्यं भवभागत इति मंज्ञिज्ञाने ममुत्पन्ने मनि पुराणकं प्राचीन जातिस्मरणमभूदिति शेषः च संझिनो गर्भजपंचेंद्रियस्य ज्ञानं मंजिज्ञोनं, तस्मिन् संज्ञिज्ञाने.॥८॥
ते जातिस्मरण शृं? ते कहे छे-हुं देवलोकथी च्युत थयो अने मानुष्य भवमा आव्यो' आबु संज्ञिज्ञान गर्भज पंचेद्रियने यतुं ज्ञान उत्पन्न याय ते पुराणक-पूर्वभवनुं जातिस्मरण थयूं कहेवाय.८
For Private and Personal Use Only