________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांवर अध्य०२० ॥११८१७
व्याख्या-द्वाभ्यां गाधाभ्यां श्रेणिको वदति, हे भदंत ! पूज्य! हु इति निश्चयेन मृषा मा ब्रूहि ? असत्यं मा
वद? एतादृश संपदग्न्ये सति संपत्यक सत्यहं कथमनाथो भवामि कीशोऽहं ! मर्वकामसर्पितः, सर्वे च ते उचराध्य
कामाश्च सर्वकामास्तेभ्यः सर्वकामेभ्यः समर्पितः शुभकर्मणा दौकितः. अथ राजा स्वसंपत्कर्ष वर्णयति-अश्वा यन सूत्रम् ॥११८॥
घोटका बहवो मम संति, पुन हस्तिनोऽपि प्रचुराः संति, तथा पुनर्मनुष्याः सुभटाः सेवका बहवो विद्यते. तथा मम पुरं नगरमयस्ति. च पुनमें समांतःपुरं राज्ञीवृदं वर्तते. पुनरहं मानुष्यान् भोगान , मनुष्यसंबंधिनो विषयान हु
भुनमि. च पुनराश्वर्य वर्तते. आज्ञा अप्रतिहतशासनस्वरूपं, तयाज्ञयैश्वर्य प्रभुत्वं वर्तते. यतो मम राज्ये ★ामदीयामाज्ञां कोऽपि न खेहयतीन्यर्थः ।।१४ ॥ १५॥ तदा मुनिराहका अर्थ-वे गाथाओवडे श्रेणिक कहे छ-हे भदंत-पूज्य! 'हु' निश्चये आप मृषा खोटुं मा बोलो असत्य न वदो आवो संपचिनो हाप्रकर्ष छतां हुँ अनाथ केम कहेवाउं? केवो हु? सर्वकामसमर्पित, अर्थात् शुभ कर्मयोगे मारी सर्व इच्छाओनी सिद्धि समीपेज वर्षे
छ गजा पोतानी संपत्तिनी व्याख्या पोने वर्णवे छे-अश्व-घोडा मारे घणा तेम हाथी पण पुष्कळ छेवळी मनुष्यो सुमट सेवको 8पण बहु छे, तेम मारे पुर नगर पण छे, अने मारे अंतःपुर-राणीओनो वृंद छ, तथा हु मानुष्यक-मनुष्यलोकना भोगो भोगवू
छु वळी मारी आज्ञा=अप्रतिहत शासनरूप हुक्रम तथा ऐश्वर्य प्रभुत्व, अथवा ए आज्ञाने लीधे प्रभुत्व, अर्थाद मारा राज्यमां मारी | आज्ञानु कोइ उल्लंघन न करे. एवं मारुं स्वामित्व छे. तो पछी हु अनाथ केम कहेबाउं ? १४-१५ मूलम्-न तुम जाणे अणाहस्स । अत्थं पोत्थं च पत्थिवा । जहा अणाहो हवई। सणाहो वा नराहिय ।। १६ ॥
For Private and Personal Use Only