________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
G
| भाषांतर अध्य०२० ११७॥
आश्चर्य थ! . केम करीने १ ते साधुनुं रूप जोड़ने. 'तु' शब्द वाक्यालंकारार्थ छे ॥५॥ सचराध्य
अहो वण्णो अहो रूवं । अहो अजस्स सोमया ॥ अहो खती अहो मुत्ती । अहो भोगे असंगया ॥६॥ यम सत्रम्
'अहो' पद सर्वत्र आश्चर्य अर्थ सूचवे हे. आर्यमा साधुना शु वर्ण शरीरनो गौरवर्ण! सु का! शुं एनी सौम्यता! केवी झांति ! शुं था | ॥११७६।।
मुक्ति-निबंधना! अने केवी असंगता विषयपरोगमुखता!!
व्या०--नदा राजा मनसि चिंतयति, अहो इत्याश्चर्य, आश्चर्यकार्यस्य शरीरस्य वर्णो गौरवादिः, अहो आ|श्चयकृदस्य साधो रूपं लावण्यसहित. अहो आर्श्वयकारिण्यस्यार्यम्य सौम्यता, चंद्रवन्नेत्रप्रियता. अहो! आश्च|र्यकारिणी अस्य क्षांतिः क्षमा, अहो! आश्चर्यकारिणी चास्य मुक्तिनिर्लोभता. अहो! आश्चर्यकारिण्यस्य भोगेऽ
संगता, विषये निःस्पृहता ।। ६॥ हा ते समये राजाश्रेणिक मनमा विचार करे छ- 'अहो' ए सर्वत्र आश्चर्यार्थज छे. अहोर्ण-शुआनो देहनो गौरवर्ण आश्चर्यजनक | दछ ! बळी शुआ साधुनुं रूप ! एटले आ मुनिनु लावण्ययुक्त केव॒ अश्चर्यकररूप छे! तेमज आ आर्यनी सौम्यता-चंद्रना जेवी नेत्रने का प्रिय लागे तेवी कांति, केवी आश्चर्यमय छे! तथा शुं आनी शान्ति क्षमा छे ! केवी आश्चर्यकारिणी आ साधुनी मुक्ति-निर्लोभता छ ! अने आनी असंगता भोगने विषये निःस्पृहता अहो केवी आश्चर्यजनक छे !! ॥६॥
नस्स पाए उ वंदिता । काऊण य पयाहिणं ॥ नाइदूरमणासन्ने । पंजली पडिपुच्छह ॥ ७॥ तेना पादने वंदन करी तथा प्रदक्षिणा करीने अतिदूर नहि सेम अति नजीक पण नहिं एम बेसी, हाथ जोडी प्रतिप्रश्न कयों..
AR-SAGAR
SACARRIES
For Private and Personal Use Only