________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य
यन सूत्रम् ॥११५० ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तुहं पियाई मंसाई | खंडाई सोलगाणि य वाविओमि य मंसाई । अभिगवण्णाइणेगसो ॥ ७० ॥ *" सने मांस प्रिय हतां " एम कहने स्वमसाज मांस, खंड=कटका करने तथा शुरुग=लोढाना त्रिशूकपर चडावी भुञ्जीने ए अविचळवळ अनेकवार मने खवरावेलांडे, ७०
व्या०-हे पितरौ ! पुनः परमाधार्मिकेरिति स्मारयित्वा स्वमांसाम्यहं खादितः स्वमांसानि भोजितः, कीदृशानि स्वमांसानि ? खंडानि खंडरूपाणि पुनः कीदृशानि ? सोल्लकानि भटित्रीकृतानि स्वमांसान्येव भटित्रीकृत्य शूलीकृत्य व खादितानि पुनः कीदृशानि ? अग्निवर्णानि जाज्वल्यमानानि तान्यप्येकवारं न खादिनानि | किंत्वनेकवारं खादितानीति, किं स्मारयित्वा ? रे नारक! तव प्राग्भवे मांसानि प्रियाण्यासन् जीवानां हि एवं मांसानि खंडानि सोल्लकान्यादः, इदानीं त्वं स्वमांसमेवाद्धि । इत्युक्त्वा पूर्वकर्म स्मारयित्वा परमाधार्मिकैः स्वमांसानि खादितः स्वमांसेरेव भोजित इत्यर्थः ॥७०॥
हे माता पिता ! वळी ए परमधार्मिक देवीए - "तने मांस बहु प्रिय हत" एम याद आपीने मारा पोताना मांस मने खवरावेळ छे. केवा मांस ? खंड=कटका करेलां तथा सोल्लग=भडयां करेला-मारा पोतानांज मांस भडथीने शूले परोत्रीने मने पराणे खबराव्या छे-ते मांस पण अग्निवर्ण-जाज्वल्यमान = चळवळतां, वळी ते एकाद वार नहीं किंतु अनेकवार ख़बरावेळां ते एम याद करावीने के - "रे नारक! पूर्वभवमां मांस तने बहु मिय हतां तेथी ते अनेक जीवोनां मांसना टुकडा करी भडथीने खाघेलां ते वाटाणे पण मांस खाओ" आम कहीने, पूर्व कर्मनी यादी आपीने ए परमाधामिक देवोए मारा पोतानीज मांस मने खवराव्या छे. ७०
For Private and Personal Use Only
भाषांतर अध्य०१९
॥११५०॥