SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तराध्य यन सूत्रम् ॥११५० ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तुहं पियाई मंसाई | खंडाई सोलगाणि य वाविओमि य मंसाई । अभिगवण्णाइणेगसो ॥ ७० ॥ *" सने मांस प्रिय हतां " एम कहने स्वमसाज मांस, खंड=कटका करने तथा शुरुग=लोढाना त्रिशूकपर चडावी भुञ्जीने ए अविचळवळ अनेकवार मने खवरावेलांडे, ७० व्या०-हे पितरौ ! पुनः परमाधार्मिकेरिति स्मारयित्वा स्वमांसाम्यहं खादितः स्वमांसानि भोजितः, कीदृशानि स्वमांसानि ? खंडानि खंडरूपाणि पुनः कीदृशानि ? सोल्लकानि भटित्रीकृतानि स्वमांसान्येव भटित्रीकृत्य शूलीकृत्य व खादितानि पुनः कीदृशानि ? अग्निवर्णानि जाज्वल्यमानानि तान्यप्येकवारं न खादिनानि | किंत्वनेकवारं खादितानीति, किं स्मारयित्वा ? रे नारक! तव प्राग्भवे मांसानि प्रियाण्यासन् जीवानां हि एवं मांसानि खंडानि सोल्लकान्यादः, इदानीं त्वं स्वमांसमेवाद्धि । इत्युक्त्वा पूर्वकर्म स्मारयित्वा परमाधार्मिकैः स्वमांसानि खादितः स्वमांसेरेव भोजित इत्यर्थः ॥७०॥ हे माता पिता ! वळी ए परमधार्मिक देवीए - "तने मांस बहु प्रिय हत" एम याद आपीने मारा पोताना मांस मने खवरावेळ छे. केवा मांस ? खंड=कटका करेलां तथा सोल्लग=भडयां करेला-मारा पोतानांज मांस भडथीने शूले परोत्रीने मने पराणे खबराव्या छे-ते मांस पण अग्निवर्ण-जाज्वल्यमान = चळवळतां, वळी ते एकाद वार नहीं किंतु अनेकवार ख़बरावेळां ते एम याद करावीने के - "रे नारक! पूर्वभवमां मांस तने बहु मिय हतां तेथी ते अनेक जीवोनां मांसना टुकडा करी भडथीने खाघेलां ते वाटाणे पण मांस खाओ" आम कहीने, पूर्व कर्मनी यादी आपीने ए परमाधामिक देवोए मारा पोतानीज मांस मने खवराव्या छे. ७० For Private and Personal Use Only भाषांतर अध्य०१९ ॥११५०॥
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy