________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
eG
व्या०-हे मुने ! एक आत्मा चित्तं, तस्याऽभेदोपचारादात्ममनसोरेकीभावे मनसः प्रवृत्तिः स्यात्, तस्मादेक उचराध्य- आत्मा अजितः शत्रुर्दुर्जयो रिपुरनेकदुःखहेतुत्वात्. एवं सर्वेऽप्यते उत्तरोत्तरभेदादेकस्मिन्नात्मनि जिते चत्वारः भाषाकर पन सत्रस्त कषायाः, तेषां मीलनात्पंच, पंचस्वात्मकषायेषु जितेष्विंद्रियणि पंच जितानि, तदा दश शत्रचो जिताः, आत्मा हा
अभ्य०१३ कषायाश्चत्वारः, एवं पंच, पुनः पंचेंद्रियाणि, एवं दशैव. आत्मा, कषायाः, नोकषायाः, इंद्रियाणि च, एते सर्वे शत्रवोऽजिताः संति. तान् सर्वान् शत्रून् यथान्यायं वीतरागोक्तवचसा जित्वाऽहं विहरामि. तेषां मध्ये तिष्ठन्नप्यप्रतिबद्धविहारेण विचरामि. अत्र पूर्व हि प्रश्नकालेऽनेकषां सहस्त्राणामरीणां मध्ये तिष्टसीत्युक्तं, उत्तरसमये तु कषायाणामांतरभेदेन षोडशसंख्या भवति, नोकषायाणां नवानां मीलनाच पंचविंशतिभेदा भवंति. तथात्मेंद्रियाणामपि सहस्रसंख्या न भवति, परंत्वेतेषां दुर्जयत्वात् सहस्रसंख्योक्तेति भावः ॥ ३८॥
अर्थ:-एक आत्मा एटले चित्त; कारण के चित्तनो आत्मानी साथे अभेदोपचार कर्यो के. आत्मा तथा मनन एकपणुं थतां 131 दमननी प्रवृत्ति थाय, तेथी एक आत्मा अजित शत्रु एटले दुर्जय रिपु छे; केमके तेमां अनेक दुःखोना कारणपणुं छे. आ प्रमाणे उत्त
रोत्तर कहेवामां आवेला भेदने अनुसार आ कषाय वगेरे दुर्जय शत्रुओ छे. एक मनने जीततां चार कषायो जीताइ जाय छे. कपायोने मननी साथे भेळधवाथी पांच थाय हे. मन अने चार कषाय ए पांच जीतातां पांच इंद्रियो पण जीताइ जाय छे. त्यारे दस शत्रुओ
जीताया. एक मन अने चार कषायो एवी रीते पांच थाय छे. वळी पांच इंद्रियो ए प्रमाणे दसज थाय छ, मन, कषाय, नोकपाय, है अने इंद्रियो आ सघळा शत्रुओ दुर्जय छे. ते सघळा शत्रुओने न्याय प्रमाणे-राग वगरना मुनिओए कहेला वचनथी जीती हु विहार *
ROCERIES
For Private and Personal Use Only