________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययन सूत्रम्
भाषांतर अध्य०१९
www.kobatirth.org धगधन्नपेसवग्गेप्नु । परिग्गहविवज्जगं ॥ सवारंभपरिच्याओ । निम्नमत्तं सुदुक्करं ॥ ३ ॥ धन, धान्य तथा प्रेप्य वर्ग-नोकरवर्गमा परिग्रह छोडी देवो तथा सर्व प्रकारमा आरंभनो परिस्थान करवो अने ममतारहित रहेई ए पण दुष्कर के.३० | ख्या--धनधान्यप्रेष्यवगेषु परिग्रहविवर्जन कर्तव्यं धनं गणिमादि, धान्यं गोधूमादि, प्रेष्यवर्गों दासदास्या- दिवर्गः. धनं च धान्यं च प्रेव्यवर्गश्च धनधान्यप्रेष्यवर्गास्तेषु मोहवुद्धविशेषेण वजन, एतदपि दुष्करं. पुनः सर्वारंभपरित्यागः कर्तव्यः, स चापि दुम्करः ॥ ३०॥
धन, धान्य तया प्रेष्य वर्ग-नोकरवर्गने विषये परिग्रहनुं विशेषे वर्जन कर, अर्थात्-धन-मुरर्णादि, धान्य घ वगेरे तथा प्रेष्यवर्ग दास दासी आदिकमांथी मोहबुद्धि छोडी देवी; ए पण दुष्कर छे तेम सर्व आरंभनो परित्याग तथा कशामां ममत्व न राखए पण दुष्कर छे. ६०
चविहे पि आहारे । राईभोयणवज्जणा ॥ सन्निमिसंचओ चेव । वज्जेयात्रा सुटुक्करं ॥ ३१॥ चारे प्रकारना आहारमा रात्रिभोजननी वर्जना करवी तेम संनिधि भेबु करी राबवु तथा सञ्चय संग्रह, धेयने वर्जवा ए पण दुष्कर छे ३१
व्या०-हे पुत्र! पुनः साधुधर्मे चतुर्विधे आहारे रात्रिभोजमस्य वर्जना कार्या. अशनपानखादिमस्वादिमानां चतुर्णामाहाराणामपि रात्रौ भोजनत्याग एव कर्तव्यः च पुनः संनिधितगुडादेरुचितकालातिक्रमेण स्थापनं. ततः संनिधिश्चासौ सञ्चयश्च संनिधिसंचयः, एव निश्चयेन वाजंतव्यः, सोऽपि सुतरां दुष्करः ॥३१॥
हे पुत्र ! वळी साधु धर्ममा अशन पान खादिम एवा चारे कारना आहारनी बाबतयां रात्रि भोजननी वर्जना करवी. अर्थात
For Private and Personal Use Only