SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सचराध्ययवस्वम् भाषांत ध्य०१७ १२९७ कुठारेण द्विधा कुरु । तेन पुरुषेण तत्काष्टं द्विधा कृतं, तत्र दृष्टो दह्यमानः सर्पः तस्य भगवता स्वपुरुषवदनेन पंचपरमेष्टिनमस्काराः प्रदापिता.. नागोऽपि तत्प्रभावान्मृत्वा समुत्पन्नो नागलोके धरणेंद्रो नागराजः, लोकैचाहो भगवतो ज्ञानशक्तिरिति भणद्भिर्महान् सत्कारः कृतः, ततो विलक्षीभूतः कमठपरिव्राजको गाढमज्ञानतपः कृत्वा मेघकुमारनिकायमध्ये समुत्पन्नो मेघमालीनाम भवनवासी देवा. अन्यदा सुखेन तिष्टतो भगवतो वसंतस-1 मयः समागतः तत् ज्ञापनार्थमुद्यानपालेन सहकारमंजरी भगवतः समर्पिता. भगवता भणितं भो ! किमेतत् ! म आह भगवन् ! बहुविधक्रीडानिवासो वसंतसमयः प्राप्तः ततो मित्रप्रेरितः श्रीपावकुमारो वसंतक्रीडानिमित्तं बहुजनपरिवारसमन्वितो यानारूढो गतो नंदनं वनं, तत्र यानात्समुत्तीर्य स निषण्णो नंदनवनप्रासादमध्यस्थित कनकमयसिंहासने. अतिरमणीय नंदनवनं सर्वतः पश्यन्, भित्तिस्थं परमरम्यं चित्रं दृष्ट्वा अहो! किमत्र लिखितं? ज्ञातमिति सम्यग् निरूपयता भगवता दृष्टमरिष्टनेमिचरित्रं. ॥८॥ ___अर्थः-त्यार पछी ते वचन सांभळी विशेष कौतुक उत्पन्न थवाथी श्रीभगवाने त्यां जइ पंचाग्नि तप करता कमठने जोया. त्रिकालज्ञानवाळा श्रीभगवाने जाणी लीधुंके एक अग्निकुंडमां नाखेला अत्यंत मोटा काष्टनी वचमा एक सर्प बळेछ. परमा करुणा उत्पन थतां श्रीभगवाने कबु 'अरे ! खेदेनी बात छे के आ मूर्खता छ, केमके आq पण तप करवामां आवतां छतां पण दया जाणवामां आवती नथी.' त्यार पछी कमठे का राजकुमारोतो हाथी तथा घोडा वडे खेलवानुज जाणे, परंतु धर्मतो मुनिओज जाणे.' त्यार पछी श्रीभगवाने पोताना एक सेवकने आज्ञा करी 'अरे! अग्निमा नाखेला आ काटना कोदाडावडे वे भाग करो.' ते सेवके ते For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy