SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपर उमी तेणे आकाशमा जता देवोना समूहने जोयो. ते जोवाथीज जगदना नाथ एवा तीर्थकरनी पधरामणी जाणी लइ पोते तेने साभार वंदन करवा नीकळयो. चंदन करी बेठेला ते राजानी पासे भगवाने देशना करी. ते सांभळी हर्ष पामेला चक्रवर्ती राजाए तीर्थकरने पनवम् *अध्य०१५ | प्रणाम करी पोवानी नगरीमा प्रवेश कयों. एक दिवसे ते कनकप्रभ नामना चक्रवर्ती रानाने ते तीर्थकरनी देशनानुं मनन करतां ॥१२९॥ ॥११९३॥ पूर्वजन्मोन स्मरण थयं. तेणे पूर्वजन्मोने प्रत्यक्ष जोइ, चित्त संसारमाथी विरक्त थवाथी दीक्षा लीधी. अहिंथी ते क्रमवडे विहार करतां क्षीरवनना जंगलमां क्षीरपर्वतविषे सूर्यसामा मुख राखी कायोतसर्गवडे रह्या. ॥ ॥ इतश्च स चांडालवनेचरजीवस्ततो नरकादुध्धृत्य तस्यामेवाटव्यां क्षीरपर्वतगुहायां सिंहो जातः स च भ्रमन् कथमपि संप्राप्तस्तस्य मुनेः समीपे, ततः समुच्छलितपूर्वक्षरेण तेन विनाशितः स मुनिः समाधिना कालं कृत्वा निषद्धतीर्थकरनामकर्मा प्राणेतकल्पे महाप्रभे विमाने उत्पन्नो विंशतिसागरोपमायुदेवः सोऽपि सिंहो बहुलसंसारं भ्रात्वा कर्मवशाद् ब्राह्मणो जातः. तत्रापि पापोदयवशेन जातमात्रस्य तस्य पितृमातृभ्रातृप्रमुखः सकलोऽपि स्वजनवर्गःक्षयं गतः, स च दयापरेण लोकेन जीवितः संप्राप्तयौवनोऽपि कुरूपो दुर्भगो दुखेन वृत्तिं कुर्वन् वैरा. ग्यमुपगतो बने कंदमूलफलाहारस्तापसो जातः, करोति च बहुप्रकारमज्ञानतपोविशेष. इतश्च स कनकप्रभचक्रव तिदेवः प्राणतकल्पाञ्चैत्रकृष्णचतुर्थ्यां च्युत्वा इहैव जंबूद्वीपे भरते क्षेत्र काशीदेशे वाराणस्यां नगर्यामश्वसेनस्य राज्ञो वामादेव्याः कुक्षौ मध्यरात्रिसमये विशाखानक्षत्रे त्रयोविंशतितमतीर्थकरत्वेन समुत्पन्नः तस्यामेव रात्री *सा वामादेवी चतुर्दशस्वमान् ददर्श, निवेदयामास च राज्ञः, तेनापि राज्ञातीवानंदमुबहता भणितं, प्रिये ! सर्वः For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy