SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तरफ दोडयो. नजीकका प्रादेशिने पूर्ण करी मुनिका हाथीपोतानी पर्व व + भमतां ते महामुनिने जोया ते तेना तरफ दोडयो. नजीकना प्रदेशमा जहते हाथी मुनिने जोतां शांत कोपवाळो थइ निश्चळ उभो रह्यो. रचनाध्य-18 CIR तेवा रूपवाळा ते हाथीने जोइ तेने ज्ञान आपवा माटे कायोत्सर्गने पूर्ण करी मुनिए आ प्रमाणे का 'हे मरुभूति ! तुं मने अरविंद भाषांत बननम् । क्षाराजाने, के पोताना पूर्वजन्मने केम याद करतो नबी आ मुनिना वचनने सांभळी ते हाथीपोतानी पर्व जातिनं स्मरण थां प्रनिता । जय०१२ ॥१२८९० चरणोमां पडणे. मुनिए पण तेने विशेष देशना आपी श्रावक कयों. त्यार पछी ते हाथी प्रणाम करी पोताना स्थानमा गयो. ॥२॥ अत्रांतरे उपशांतं तं करिणं दृष्ट्वा साश्वर्यः सार्थजनः पुनस्तत्र मिलिता, प्रणम्य च मुनिचरणयुगलं प्रतिपन्नवान् दयामूलं श्रावकधर्म, ततः कृतकृत्यः सर्वोऽपि सार्थों मुनिश्च स्वस्वाचारनिरतो विजहार. इतश्च स कमठप-18 रिवाजको मरुभूतिविनाशनेनाप्यनिवृत्तवैरानुबंधो निजायुःक्षये मृत्वा समुत्पन्नः कुर्कुटसर्पः, विंध्यावनी परिन मता तेन दृष्टः स हस्ती पंकनिमग्नः, पूर्ववेरोल्लासेन कुंभस्थले दष्टः, तद्विषवेदनामनुभवन्नपि श्रावकत्वात् क्षमावान् मृत्वा समुत्पन्नः सहाम्रारकल्पे देवः कुर्कुटसर्पोऽपि समये मृत्वा सप्तदशसागरोपमायुः पंचमनरकपृथिव्यां नारकः संजाता. इतश्च स हस्तिदेवश्च्युत इहैव जंबूद्वीपे पूर्व विदेहे कच्छविजये वैतात्यपर्वते तिलकानगयाँ विद्युगतिविद्याधरस्य भार्यायाः कनकतिलकायाः किरणवेगो नाम पुत्रो जातः स च तत्र क्रमागतराज्यमनुपाल्य सुगुरुसमीपे प्रवजितः, एकत्वविहारी चारणश्रमणो जातः. अन्यदाकाशविहारेण स गतः पुष्करीपे, तत्र कनकगिरिसन्निवेशे कायोत्सर्गेण स्थितः किंचित्तपः कर्तुमारब्धः. इतश्च स कुर्कुटसर्पजीयो नरकादुध्धृत्य तस्यैव कनकगिरेः समीपे संजातो महोरगा, तेन स मुनिष्टो वष्टश्च. विधिना कालं कृत्वान्युतकल्पे जंन्दुमावर्तविमाने 5 For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy