________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर
उच्राध्ययन पत्रम्
॥१२७४।
CHECCAE%E0%
मू-अह सोवि रायपुत्तो । समुदविजयंगओ।। भीयं पवेहयं दटुं । इमं वकमुदाहरे ॥ ३६॥
व्या-अथानंतरं सोऽपि राजपुत्रः समुद्रविजयांगजो रथनेमिभीतां प्रवेशितां कंपमानां राजीमती साध्वीं व दृष्ट्वा इदं वाक्यमुदाहरत. ॥ ३६॥
अभ्य०११ अर्थः-अथ अनंतर ते पण राजपुत्र, समुद्रविजयनोपुत्र रथनेमि, भयपमीने कंपती राजीमती साध्वीने जोह आईं वचन बोल्यो.। ॥११७९ मू-रहनेमी अहं भद्दे । सुरूवे चारुभासिणि । ममं भयाहि सुतणू । न ते पीला भविस्सइ ।। ३७ ।।
व्या-किं वाक्यमुवाचत्याह-हे भद्रे ! हे कल्याणि ! अहं रथनेमिरमि, मामन्यं कमपि मा जानीहि ? हे | सुरूपे! सुंदराकारे! हे चारुभाषिणि ! हे मधुरबचने ! हे सुतनु शोभनशरीरे ! कोमलगात्रि! त्वं मां भजस्व ! | भर्तृत्वेनांगीकरु? ते तव पीडा दुःखं न भविष्यति, मया सह विषयसुख भुक्ष्व ॥ ३७॥
अर्थ:-शु वाक्य बोल्यो ते कहे के-'हे भद्रे! हे कल्याणि हे सुरूपे ! सुंदर आकारवाळी! हे चारुभाषिणि ! मधुरश्चन बोलनारी! हे सुतनु! कोमलगात्रि ! ९ रथनेमिछु, तुं मने भज-खामीतरीके मारोअंगीकार कर. तने पीडा दुःख थशे नहि. मारी साये विषयसुख भोगन. ॥ ३७ ।।
मू-एहि ता भुजिमो भोए । माणुस्सं खु सुदुल्लहं ॥ भुत्तभोए तओ पच्छा | जिणमग्गं चरिस्समो ॥ ३८ ॥ | व्या-हे राजीमति ! एहि मम समीपे आगच्छ १ तावदावां विषयं भुजीवहि. हे प्रिये! खु इति निश्चयेन | मानुष्यं मनुष्यस्य जन्म सुदुर्लभं वर्तते. ततोऽनंतरमावां भुक्तभोगी भूत्वा पश्चाजिनमार्ग जिनोक्तधर्म चारित्र
A5
For Private and Personal Use Only