SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥अथ द्वाविंशतितममध्ययनं प्रारभ्यते।। भाषांतर वन रकम् । :। अथ रथनेमिय नामनु बावीसमें अध्ययन ॥ अभ्य०२२ ॥१२३|| ४१२३५१ पूर्वस्मिन्नध्ययने विविक्तचर्या धृतिमता कार्या, तत्र च कदाचिन्मनःपरिणामाद्धर्माभ्रष्टा भवंति, तदा रथनेMIमिवञ्चरणे धृतिराधेया, तदृष्टांतमाह-- मा पूर्व अध्ययनमा विविक्तचर्या धैर्यवान् पुरुषे करवी एम कातेमां कदाचित मन-परिणामे धर्मथी भ्रष्ट थाय त्यारे रथनेमिनी 15 8 पेटें आचरणमां धैर्य धारण करवु तदर्थ ते स्थन मिनुज दृष्टांत कहे के. I तत्र श्रीनेमिनाथेन कस्मिन् भवे तीर्थकरनामकर्म निबद्धमिति शिष्यकोतुकोपनोदाय श्रीनेमिचरित लेशतो। लिख्यते-एकस्मिन् सन्निवेशे ग्रामाधिपतिसुतो धननामा कुलपुत्र आसीत् , तन्मातुलदुहिता धनवतीनाम्नी तस्य भार्या. अन्यदा भार्यासहितः कुलपुत्रो ग्रीष्मकाले मध्याह्नसमये प्रयोजनवशेन गतोऽरण्यं, तत्रैक पथः परिभ्रष्ठं, क्षुधातृषापरिश्रमातीरेकनिमिलितलोचनं भूमितलमतिगत कृशशरीरं मुनिवरं ददर्श.तं च दृष्ट्वा स कुलपुत्र एवं |चिंतितवान, अहो एष महातपस्वीही विषमावस्थामापनः, ततस्तं जलेन सिक्तवान् , चेलांचलेन वीजितावांश्च स्वास्थ्यमापन्नो नीतः स्वग्राम, प्रतिजागरितश्चौषधपथ्याहारादिभिः. मुनिनापि दत्त उपदेशः, यथेह दुःखप्रचुरे संसारे परलोकहितमवश्यं जनेन कर्तव्यं. CREATORS For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy