________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥अथ द्वाविंशतितममध्ययनं प्रारभ्यते।।
भाषांतर वन रकम् । :। अथ रथनेमिय नामनु बावीसमें अध्ययन ॥
अभ्य०२२ ॥१२३||
४१२३५१ पूर्वस्मिन्नध्ययने विविक्तचर्या धृतिमता कार्या, तत्र च कदाचिन्मनःपरिणामाद्धर्माभ्रष्टा भवंति, तदा रथनेMIमिवञ्चरणे धृतिराधेया, तदृष्टांतमाह-- मा पूर्व अध्ययनमा विविक्तचर्या धैर्यवान् पुरुषे करवी एम कातेमां कदाचित मन-परिणामे धर्मथी भ्रष्ट थाय त्यारे रथनेमिनी 15 8 पेटें आचरणमां धैर्य धारण करवु तदर्थ ते स्थन मिनुज दृष्टांत कहे के. I तत्र श्रीनेमिनाथेन कस्मिन् भवे तीर्थकरनामकर्म निबद्धमिति शिष्यकोतुकोपनोदाय श्रीनेमिचरित लेशतो। लिख्यते-एकस्मिन् सन्निवेशे ग्रामाधिपतिसुतो धननामा कुलपुत्र आसीत् , तन्मातुलदुहिता धनवतीनाम्नी तस्य भार्या. अन्यदा भार्यासहितः कुलपुत्रो ग्रीष्मकाले मध्याह्नसमये प्रयोजनवशेन गतोऽरण्यं, तत्रैक पथः परिभ्रष्ठं, क्षुधातृषापरिश्रमातीरेकनिमिलितलोचनं भूमितलमतिगत कृशशरीरं मुनिवरं ददर्श.तं च दृष्ट्वा स कुलपुत्र एवं |चिंतितवान, अहो एष महातपस्वीही विषमावस्थामापनः, ततस्तं जलेन सिक्तवान् , चेलांचलेन वीजितावांश्च स्वास्थ्यमापन्नो नीतः स्वग्राम, प्रतिजागरितश्चौषधपथ्याहारादिभिः. मुनिनापि दत्त उपदेशः, यथेह दुःखप्रचुरे संसारे परलोकहितमवश्यं जनेन कर्तव्यं.
CREATORS
For Private and Personal Use Only