SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir RECKites हस्तेजसा विराजते इत्यर्थः ॥ २३ ॥ उचराध्य ते समुद्रपाल महर्षि प्रधान दस प्रकारना धर्मनी आगधना करी शोभता हता. ते केवा हता? ज्ञानवडे एटले श्रुतज्ञानवडे जे भाषांतर यन स्त्रम् ज्ञान, एटले सारीरीते कियाना समूहनुं ज्ञान ए ज्ञानज्ञान ते बडे युक्त, एटले सारीरीते ज्ञान तथा क्रियाधी सहित. वळी ते केवा अध्य०२१ ॥१२३३॥ |हता ? यशस्वी. ते कोनी पेठे प्रकाशता हता ? आकाशमा सूर्यनी पेठे. जेम आकाशमा सूर्य प्रकाशे छे, तेम ते तपना तेजवडे 18॥१२३३३ प्रकाशता हता ए अर्थ छे ॥ २६ ॥ दुविहं खविऊण य पुण्णपाबानिरंगणे सम्बउविप्पमुकारिता समुदं च महाभवोहासमुद्दपालेअपुणागमंगईगहत्तिबेमि समुद्रपाल ने प्रकारना पुण्य तथा पापने क्षीण करी संयममा निश्चल तथा सर्वधी विमुक्त थ६, भने मोटा भवना समूहबाळा समुद्रने फरी भाषया बगरनी गनिने पाम्या एम ९ कहुँ छु ॥ २४ ॥ व्या०-समुद्रपाल, साधुरपुनरागमगतिं गतः, न विद्यते पुनरागमो यस्याः साऽपुनरागमा, अपुनाममार चासौ गतिश्चाऽपुनरागमगतिस्तां गति, यत्र गतौ गतानां जीदानां पुनः संसारे आगमो न भवति, मोक्ष गत इत्यर्थः किं कृत्वा मोक्ष गतः द्विविधं घातिकं भवोपग्राहिकं पुण्यपापं शुभाशुभप्रकृतिरूपं क्षपयित्वा संपूर्ण भुक्त्वा. पुनः किं कृत्वा ? महाभवौघं समुद्रं तरित्वोल्लंघ्य, महांतश्च ते भवाश्च महाभवाः, तेषामोघः समूहो यत्र स महाभवौघः, तमेतादृश समुद्रमर्थात्संसारसमुद्रं विल्लंध्य सिद्धो बभूवेत्यर्थः. परं कीरशास समुद्रपालितः साधुः सर्वतो वाद्याभ्यंतरपरिग्रहाद्विप्रमुक्तः, अथवा शरीरसंगादपि विषमुक्तः पुनः कीदृशः सः? निरंगनो KARNA For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy