________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
RECKites
हस्तेजसा विराजते इत्यर्थः ॥ २३ ॥ उचराध्य
ते समुद्रपाल महर्षि प्रधान दस प्रकारना धर्मनी आगधना करी शोभता हता. ते केवा हता? ज्ञानवडे एटले श्रुतज्ञानवडे जे भाषांतर यन स्त्रम् ज्ञान, एटले सारीरीते कियाना समूहनुं ज्ञान ए ज्ञानज्ञान ते बडे युक्त, एटले सारीरीते ज्ञान तथा क्रियाधी सहित. वळी ते केवा अध्य०२१ ॥१२३३॥ |हता ? यशस्वी. ते कोनी पेठे प्रकाशता हता ? आकाशमा सूर्यनी पेठे. जेम आकाशमा सूर्य प्रकाशे छे, तेम ते तपना तेजवडे 18॥१२३३३
प्रकाशता हता ए अर्थ छे ॥ २६ ॥ दुविहं खविऊण य पुण्णपाबानिरंगणे सम्बउविप्पमुकारिता समुदं च महाभवोहासमुद्दपालेअपुणागमंगईगहत्तिबेमि
समुद्रपाल ने प्रकारना पुण्य तथा पापने क्षीण करी संयममा निश्चल तथा सर्वधी विमुक्त थ६, भने मोटा भवना समूहबाळा समुद्रने फरी भाषया बगरनी गनिने पाम्या एम ९ कहुँ छु ॥ २४ ॥
व्या०-समुद्रपाल, साधुरपुनरागमगतिं गतः, न विद्यते पुनरागमो यस्याः साऽपुनरागमा, अपुनाममार चासौ गतिश्चाऽपुनरागमगतिस्तां गति, यत्र गतौ गतानां जीदानां पुनः संसारे आगमो न भवति, मोक्ष गत इत्यर्थः किं कृत्वा मोक्ष गतः द्विविधं घातिकं भवोपग्राहिकं पुण्यपापं शुभाशुभप्रकृतिरूपं क्षपयित्वा संपूर्ण भुक्त्वा. पुनः किं कृत्वा ? महाभवौघं समुद्रं तरित्वोल्लंघ्य, महांतश्च ते भवाश्च महाभवाः, तेषामोघः समूहो यत्र स महाभवौघः, तमेतादृश समुद्रमर्थात्संसारसमुद्रं विल्लंध्य सिद्धो बभूवेत्यर्थः. परं कीरशास समुद्रपालितः साधुः सर्वतो वाद्याभ्यंतरपरिग्रहाद्विप्रमुक्तः, अथवा शरीरसंगादपि विषमुक्तः पुनः कीदृशः सः? निरंगनो
KARNA
For Private and Personal Use Only