________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
+trik
| केवा अवनत नहि, एटले दैन्या हित एवा ते समुद्रपालित नामना साधु सरलपणाने प्राप्त थइ तथा पापथी निवृत्त यह मोक्षमार्गने प्राप्त थया. उचराध्य
माशंवर अरहरइसह पहीणसंथवे। विरए आयहिए पहाणवं । परमपएहि चिट्टई। छिन्नसोए अममे अकिंचणे ॥२१॥ बन सत्रम्
मम०५१ ॥१२३०॥
असंथममा अरति तथा संयममा रतिने सहन करनार, गृहस्थोनी साथेना परिचयनो सारी शेत त्याग करनार, पापकर्मधी निवृत्त, जीवोना हितने इच्यनार, संयमवाळा, श्रोतमनो छेद करनार ममतारहित अने परिप्रहरहित ते समुद्रपालित साधुए मोझना म्थानोमा स्थिति करी ॥ २१ ॥
व्या-पुनः स साधुररतिरतिमहः, अरतिश्व रतिश्चारतिरती, ते सहते इत्यरतिरतिसहः, पुनः कीदृशः १ छापहीणसंस्तवः प्रकर्षेगहीनो गमः संस्तवो गृहस्थैः मह परिचयो यस्य स प्रहीणसंस्तवस्त्यक्तसंगः, पुनः कीदृशः?
विरतः पापक्रियातो निवृत्तः पुनः कीदृशः? आत्महित आत्मनां सर्वजीवानां हितो हितवांछकः पुनः कीदृशः ! प्रधानवान् , प्रधानः संयमः स विद्यते यस्य स प्रधानवान् संयमयुक्तः पुनः म साधुः किं करोति ? परमार्थपदेषु तिष्टति, परमार्थस्य मोक्षय पदानि स्थानानि मोक्षदायकत्वात्कारणानि परमार्थपदानि ज्ञानदर्शनचारित्राणि, तेषु तिष्ठति. प्राकृतत्वात् सप्तमीस्थाने तृतीया. पुनः कीदशः सः १ छिनशोका, अथवा छिनानि श्रोतांसि । मिथ्यादर्शनादीनि यस्यासौ छिन्नश्रोताः. इह संयमपदानामानंत्यात्तदभिधायिपदानां पुनः पुनर्वचनेऽपि न पौनरुक्त्य, पुनः कीदृशः सः अममो ममत्वरहितः. पुनः कीदृशः? अकिंचनो द्रव्यादिपरिग्रहरहितः ॥२१॥
बळी ते साधु अरतिरतिसह इता. अरति अने रति ए तेओ सहन करे ए वळी ते साधु केवा हता? सारीरीते हीन एटले | गयेलो छे गृहस्थोनी साथे परिचय जेनो एका ते प्रहीणसंस्तव एटले संगनो त्याग करनार. वळी केवा ?-पापकर्मथी निवृत्त, वळी |
96495
-+-
+
-
+
For Private and Personal Use Only