SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हामार्गने त्यजीने महानिर्गय महामुनियोना पंथे-मार्गे संचरो. ५१ व्या-हे मेधाविन् ! हे पंडित ! हे राजन् ! इदं सुष्टु भाषितं सुभाषितमनुशाननमुपदेशं श्रुत्वा मर्व भाषांतर यवत्रम् | कुशीलानां मार्ग जहायेति त्यक्त्वा महानिमंधानां महासाधूनां पथि मार्गे व्रजेस्वं चरेः ? कीदृशमनुशासन अध्य०३. ॥१२०८॥ ज्ञानगुणोपपेतं, ज्ञानस्य गुणा ज्ञानगुणास्तैरुपपेतं ज्ञानगुणोपपेतं. ॥ ५१॥ १२०८॥ हे मेधाविन्=पंडित ! हे राजन् ! आ सम्यक् प्रकारे भाषित-निरूपणा करायला अनुशासन-उपदेश वचनोने श्रवण करीने 13 सर्वे कुशीलीना दुष्टाचार जनोना मार्गने त्यजीने महानिग्रंथमहात्मा साधुओना पंथे-मागें तमे चालो. केर्बु अनुशासन ? ज्ञान | गुणोपपेत-मकळ ज्ञानगुणोथी संपन्न अनुशासन. ।। ५१ ।। चरित्तम यारगुणानिए तओ। अणुतरं मजमपालियाणं । निरासवे संम्बवियाण कम्मं । उवेड ठाणं विउलुत्तम धुवं॥15 | ततः पूर्वोक्त मार्गे संचस्वाथी चारित्राचार चारित्रनु सेवन तथा ज्ञान शीलादि गुणोथी अम्बित तथा निराश्रव माधवरहित बो साधु, अनुतर सर्वोत्कृष्ट संयमने पाळीने, तेमज कर्मने स्वपावीने विपुल-विशाल, उत्तम तथा ध्रुव शाश्वत स्थान-अर्थान्-मोन्न स्थानने प्राप्त थाय हे. ५२ व्या-ततस्तस्मात्कारणान्महानिग्रंथमागगमनान्निगश्रवो मुनिर्महाव्रतपालका माधुर्विपुलमनं सिद्धानामवस्थानादप्यसंकीर्ण, उत्तम मर्वोत्कृष्टं, पुनध्रुवं निश्चलं शाश्वतमेतादृशं मोक्षस्थानमुपैति प्राप्नोति, कीदृशः साधुः ? चारित्राचारगुणान्वितः, चारित्रस्याचारश्चारित्राचारश्चारित्रसेवन, गुणा ज्ञानशीलादयः, चारित्राचारश्च गुणाश्च चारित्राचारगुणास्तैरन्वितश्चारित्राचारगुणान्वितः अत्र मकार:प्राकृनत्वात्. किं कृत्वासाधुर्मोक्षप्रामोति? For Private and Personal Use Only
SR No.020858
Book TitleUttaradhyayan Sutram Part 05
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy