________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
J
उत्तराध्यपनसूत्रम्
| भाषांतर अध्य०१४
11८०७||
1८०७॥
धर्म कहेवा मांड्यो. भृगु तथा तेनी भार्याए आ बेयनी पासे श्रावकवत ग्रहण कर्या. पुरोहितते का के-हे भगवन् ! अमने अपत्य प्रजाम्यशे के नहिं ? त्यारे साधुए कई के तभने बे पुत्रो थशे पण ते बन्ने बाल्यावस्थामांज प्रव्रज्या ग्रहण करशे तेमां तेओने तमारे व्याघात अडचण=न करवी, तेओ दीक्षा लइने घणां लोकोने प्रतिबोध आपशे; आटलं कहीने ते बन्ने देवो पोताने स्थाने गया, ते पछी योडाज समयमां च्यवीने पुरोहितनी भार्याना उदरमा अवतीर्ण थया.
ततोऽसौ पुरोहितः सभार्यो नगरानिर्गत्य प्रत्यंतग्रामे स्थितः, तत्रैव ब्राह्मणी प्रसूता, दारको जाती, लब्धसंज्ञो तो ताभ्यां मुनिमार्गविरक्तताकरणार्थमेवं शिक्षितौ, य एते मुंडितशिरस्काः साधवो दृश्यन्ते, ते बालकान्मारयित्वा तन्मांसं खादंति, तत एतेषां समीपे श्रीमद्भिन कदापि स्थेयं. अन्यदा तस्माद् ग्रामादेतौ क्रीडतो पहिनिर्गतो, तत्र पथश्रांतान साधनागच्छतः पश्यतः. ततो भयभ्रांतो तो दारकावेकस्मिन् वटपादपे आरूढी. साधवस्तु तस्यैव वटपादपस्थाधः पूर्वगृहीताशनादिभोजनं कर्तुं प्रवृत्ताः वटारूढौ तौ कुमारौ स्वाभाविकमन्नपानं पश्यतः. ततचिंतितुं प्रवृत्ती, नैते यालमां. साशिनः, किंतु स्वाभाविकाहारकारिणः, कचिदेतादृशाः साधवोऽस्माभिष्टा इति चिंतयतोस्तयोर्जातिस्मरणमुत्पनं. ततः प्रतिवुद्धौ साधून वंदित्वा गतौ मातृपितृसमीपं. अध्ययनोक्तवाक्येस्ताभ्यां मातापितरौ प्रतियोधितो. तद्धनलिप्सुं राजानं च राज्ञी प्रतियोधितवती. एवं पडपि जीवा गृहीतप्रव्रज्याः केवलज्ञानमासाद्य मोक्षं गताः. अथ सूत्रं व्याख्यायते
आ पुरोहित पोतानी भार्याने साथे लइ नगरमांथी नीकळीने पांसेना गामडामां जइने स्थिति करी. त्या ब्राह्मणीने प्रसव थयो
For Private and Personal Use Only