SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अथ चतुर्दशमध्ययनं प्रारभ्यते ॥ उत्तराध्यअथ हुपुकारीय नामनुं चतुर्दश अध्ययन भाषांतर यनसूत्रम् 36 अध्य०१४ त्रयोदशेऽध्ययने हि निदानस्प दोष उक्तः, चतुर्दशेऽध्ययने हि निर्निदानस्य गुणमाह-अत्र मुख्यतस्तु निदान॥८०५॥ राहित्यमेव मुक्तेः कारणमित्युच्यते. तत्र संप्रदायः-यो तो गोपदारको चित्रसंभूतपूर्वभवमित्रो साधुसेवाकरौ देवलोकं ॥८०६॥ Ill गती, ततश्च्युत्वा क्षितिप्रतिष्टिते नगरे इभ्यकुले दावपि भ्रातरौ जातो. तत्र तयोश्चत्वारः सुहदो जाता. तत्र भोगान् | भुक्त्वा स्थविराणामंतिके च धर्म श्रुत्वा सर्वेऽपि प्रव्रजिताः, सुचिरकालं संयममनुपाल्य भकं प्रत्याख्याय कालं कृत्वा सौधर्मे कल्पे पद्मगुल्मविमाने षडपि सुहृदः पल्योपमायुष्का देवत्वेनोत्पन्नाः, तत्र येते गोपजीववर्जा देवाचत्वारस्ततदच्युत्वा कुरुजनपदे इपुकार पुरे अवतीर्णास्तत्र प्रथम इषुकारराजा जातः. प्रयोदश अध्ययनमा निदान (नियाण)नो दोष कह्यो, हवे आ चतुर्दश अध्ययनमा निनिदान (नियाणा रहित)ना गुण कहेवाशे, Tad आमा मुख्यत्वे तो निदानरहितपणुंज मुक्तिनुं कारण छे एम कहेवाय छे. आ विषयमा संपदाय [परंपराथी चाल्यो आवतो प्रसंग] | 51 | एम छे के-जे वे गोपबाळको चित्र तथा संभूतना पूर्वभवना मित्रो हना अने जे साधु पुरुषोनी सेवा करता तेथी देवलोकने पामेला, त्यांथी च्यवोने क्षितिप्रतिष्ठित नामना नगरमां कोइ धनाढ्यने त्यां बेय भाइभो अवतर्या, त्यां तेओने चार मित्रो थया. आ छये | FE जणा स्थविरोनी समीपे धर्म श्रवण करी सर्व प्रवजित-साधु-थया. घणा काळ सुधी संयम पाळी अन्ननु प्रत्याख्यान लइ काळ पाम्या Dell अने सौधर्मकल्पमा पद्मगुल्म विमानने विषये ए छये मित्रो पल्योपम आयुष्यवाळा देवभावे उत्पन्न थया. त्यां ते वे गोपचालक For Private and Personal Use Only
SR No.020856
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1936
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy