________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य (सो) ते (दाणिसि) हमणां (महाणुभागो) मद्योटा प्रमाणवान तथा (महिद्वियो) महोटी ऋद्धिवाळा (पुण्णफलोववेओ) पुण्यना फळे
HEभाषांतर यनसूत्रम करी सहित (राय) राजा छो. (आयाण हेऊ) ओदान (असासयाइ) अशाश्वत (भोगाई) भोगोने (चइतु) तजीने (अभिनिखमाहि)
अध्य०१३ सर्वथा जाओ-दीक्षा ग्रहण करो. २० ॥७९॥
व्या०-हे राजन् ! यस्त्वं संभूतः पुरा आसीः, सोदाणिसिं स त्वमिदानी राजा चक्रधरो महानुभागो माहा- G ॥७९॥ म्यसहितो जातोऽसि. कीदृशो राजा ? महद्धिको विशाल लक्ष्मीकः, पुनः कीदृक् ? पुण्यफलोपपेतः पुण्यफलसहितः. तस्मादादान हेतोः आदानस्य चारित्रधर्मस्य हेतोः आदीयते सविवेकैरीलादानं चारित्र धनस्तस्य हेतोः अभिनिक्खमाहि अभिनिःक्रम ? अभि समंतानि:क्रम ? गृहपाशात्वं निस्सर ? साधुर्भवेत्यर्थः किं कृत्वा ? अशाश्वतान् भोगान त्यक्त्वा. पुराकृतस्य धर्मस्य फलं चेत्त्वयेदानी भुज्यते, तदेदानीमपि धर्ममंगीकुम? यतोऽग्ने शाश्वतसुखभाक् स्या इति भावः ॥ २०॥ धर्मस्य अकरणे दोषमाह
हे राजन् ! जे तमे पूर्व संभूत हता ते आ टाणे राजा चक्रधर महानुभाग-माहात्म्य सहित थया छो. केवा राजा? महर्दिक= पुष्कळ लक्ष्मी युक्त तथा पुण्य फळसहित. माटे आ दान हेतुथी एटले चारित्र्यधर्मना हेतुथी विवेकी पुरुषो जेनुं आदान गृहण
करे छे ते आदान, तेना अनुष्ठानार्थ अभिनिष्क्रममत्रतः नीकळी जवू; अर्थात् घरना पाशमांथी नीसरी जाओ, साधु थाओ. केम | Dt. करीने ? अशाश्वत=क्षणिक भोगोने त्यजीने, पूर्वे करेला धर्मनुं फळ जो तमे आ वखते भोगवोछो तो हमणा पण धर्म अंगीकार ३६ करो जेथी आगळ उपर पण शाश्वत सुखभागी थाओ; एवो भाव हे.
For Private and Personal Use Only