________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्ययनसूत्रम्
॥५९५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुध्यान करतां तेओने तेज क्षणे केवळ ज्ञान उत्पन्न थयुं.
नितापसानां तु भोजनानंतरं चलितानां भगवत्समीपे प्राप्तानां भगवतश्छत्रादिविभूतिं च पश्यतां तथाविधशुभा ध्यवसाययोगेन केवलज्ञानमुत्पन्नं. कोडिन्नतापसानां तु स्वामिनं साक्षाद् दृष्ट्वा तादृशाध्यवसायेनैव केवलज्ञानमुत्पन्नं. गौतमस्वामी भगवचरणौ प्रणनाम, ते तापसमुनयः केवलिनस्त्रिः प्रदक्षिणीकृत्य केवलिपर्षदभिमुखं चलिताः तड़ा गौतमस्वामी भणतीहागच्छत? भगवंतं प्रणमत? भगवान् महावीरः प्राह गौतम ! केवलिनो माशातय? ततो गौतम|स्तेषां मिथ्यादुष्कृतं ददौ ततः परं गौतमस्य महत्ववृतिर्जाता. ततो भगवान् महावीरः गौतमस्वामिनंप्रत्याह गौतम! पूर्वभवपरिचितत्वेन तव मयि महान रागोऽस्ति तत्क्षयमंतरेण तव केवलज्ञानं नोत्पद्यते, क्षीणे च तस्मिन्नेव भवे | तवावश्यं केवलमुत्पत्स्यते, प्रशस्तोऽपि रागः केवलप्रतिबंधको भवत्येव त्वमहं च द्वावपि निर्वाण तुल्यौ भविष्याव इति माधृतिं कार्षीरिति तदानीं स्वामी महावीरो द्रुमपत्तयमध्ययनं प्ररूपितवान्.
वीजी मेखलामा अवस्थित हता ते दिन आदिक पांचसोने एक साधुओ भोजन कर्या पछी चाली भगवत्समीपे पहोंच्या त्यां तेओने भगवान्नी छत्रचामरादि विभूति= वैभव = जोड़ने तादृश शुभ अध्यवसायनां योगे केवळज्ञान उत्पन्न थयुं. प्रथम मेखलाबाळा कोडिन आदिक पांचसो एक साधुओने ज्यारे महावीरस्वामीनुं साक्षात् दर्शन थयुं त्यारे तादृश शुभ अध्यवसायना प्रभावथी केवळ| ज्ञान उत्पन्न थयुं. गौतमस्वामी भगवानना चरणमां प्रणाम करता हता त्यां आ पंदरसोने त्रण केवळी तापसमुनिओ भगवानने त्रण
For Private and Personal Use Only
भाषांतर अध्य०१०
।। ५९५