________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययनसूत्रम्
॥५९३॥
गौतमः प्रभाते चैत्यानि नमस्कृत्याष्टापदात्प्रत्यवतरतिस्म, तापसास्तदेवमायमस्मद्गुरवो वयं भवच्छिष्या
136 भाषांतर भवामः, तदा गौतमस्वामी भणति मम धर्माचार्यस्त्रिलोकगुरुर्वर्धमाननामास्ति, ते न भणंति युष्माकमप्याचार्यों वर्तते
अध्य०१० किं? गौतमः प्राहेदृशो मम धर्माचार्यों वर्तते, यथा सर्वज्ञः सर्वदशी रूपसंपदा तिरस्कृतत्रिलोकरूपः किंकरीकृतसकलसुरासुरविरचितसमवसरणोपविष्ट उपरिधृतच्छन्नत्रयः सुरेंद्रवीज्यमानचामरयुगलः चतुस्त्रिंशदतिशयनिधानः
।।५९३॥ श्रमणभगवान् श्रीमहावीरनामा वर्तते.
प्रभातमां गौतम चैत्योंने नमस्कार करी अष्टापद पर्वत उपर उतर्या त्यारे पेला तापसोए का के-तमे अमारा गुरु थाो अमे तमारा शिष्यो थवा इच्छीये छइए. गौतमस्वामी बोल्या के-'मारा धर्माचार्य त्रिलोकगुरु बर्द्धमान नामना छ,' त्यारे तापसो बोल्या के-'वळी आपनाय कोइ आचार्य छे!' गौतमे कां-'मारा आचार्य तो एवा छे के-ते सर्वज्ञ छे, सर्वदर्शी छे, रुप संपत्तिथी त्रणे लोकना रुपनो तिरस्कार करे एवा तथा सकल सुर असुर जेना किंकर थइ समवसरण रचना करे तेना उपर बेठेला छे, जेना उपर त्रण छत्र धरायेलां छे, सुरेंद्र जेने चामर ढोळे छे, चोंत्रीश अतिशयोना निधान श्रमण भगवान् महावीरनामना मारा परमाचार्य छे'
एवं वीतरागस्वरूपमाकर्ण्य तेषां तापसानां सम्यक्त्वोपचयः संपन्नः. ततः सर्वेऽपि तापसा गौतमस्वामिना प्रत्राजिताः, शासनदेव्या तेषां सर्वेषां लिंगान्युपनीतानि, तैः सर्वैः शिष्यैः सह गौतमस्वामा ततश्चलितः कस्मिंश्चिद् ग्रामे गतः, भिक्षावेला जाता, गौतमेनोक्तं यद्वतां रोचते तद्वक्तव्यं, मया तदानीयते, तैरुक्तं पायसमानेयं, सर्वल
اظن انارشون رو ندارم
For Private and Personal Use Only