________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१३
॥७२८॥
| चारः कृतः, तत्र महोत्सवेन रत्नवतीपाणिग्रहणं कुमारः कृतवान् , तया सह विषयसुखमनुभवंश्च कियत्कालं तस्थौ. उत्तराध्य-BE
अन्यदा वरधनुवर्षदिवसोऽयेत्युक्त्वा तद्गृहे कुमारेण ब्राह्मणादयो भोजिताः. अस्मिन्नवसरे वरधनुः कृतब्राह्मगपनसूत्रम्
वेषो भोजननिमित्तमागतः, एवं भणितुं प्रवृत्तश्च. भो ज्ञापयंतु तस्य भोज्यकारिणो यथा यदि मम भोज्यं प्रयच्छथ ॥७५८॥
| तदा तस्य परलोकवर्तिन उदरे भोज्यं संक्रामति. गृहपुरुपैस्तद्वचः कुमाराय शिष्टं, कुमारोऽपि गृहादहिनिर्गतः, दृष्टो 35 वरधनुः प्रत्यभिज्ञातच. गाद कुमारेणालिंगितो गृहमध्ये प्रवेशितन, लानमज्जनभोजनादिभि स्कृतश्च. अनंतरं कुमा
रेण पृष्टो वरधनुः स्ववृत्तांत जगौ, यथा तस्यां रात्रौ निद्रावशमुपागतेषु युष्मासु सत्सु पृष्टतो धावित्वा चौरे गेंकेन कुडंगांतरिकेन मम पादे याणप्रहारः कृतः, तवेदनापरवशोऽहं निपतितो महीतरे, परमपायभीरुत्वेन मया युष्माकं न निवेदितं, रथस्त्वग्रे चलितः. ___सर्व स्थळे तम ने गोत्या पण क्यांय दीठा नहि, हवे बहु सरु थयुं के तमे मळ्या ? आम कहीने कुमारने ए पुरुष, रत्नवतीना
काकाने त्या लइ गयो लां सारी बरदास्त करावी. त्यां महोटा उत्सव साथे रत्नवतीनुं पाणिग्रहण कुमारने कराव्युं अने त्यां कुमार JE विषयसुखोनो अनुभव लेता केटलोक काळ स्थिति करी रद्या. एक दिवस कुमारे 'आज मारा मित्र वरधनुनो जन्मदिन छे' एम कहां
पानाने त्या ब्राह्मणो जमाड्या तेमां ब्राह्मण वेप लइ वरधनु पोते जमवा आव्यो-आवीने एम बोल्या के-आ भाजन करावनारने Ka जइने कहो के-जो मने भोजन करावे तो ते परलोकवर्तीना उदरमा ए सघळू भोज्य पहोंचशे. घरना माणसोए आवीने कुमारने
आ वात करी तेथी कुमार पोते बहार आवी जुए छे तो वरधतुने दीठो अने ओळख्यो पण; कुमारे तेने आलिंगन करी घरमा लइ
For Private and Personal Use Only