________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्य०१३
॥७२६||
३] कर्या. हवे ए वरबहूने सूवा माटे सेंकडो रतभवाळ, तथा छुपां निकलवानां द्वारवाडं एक जतु लाखनु घर बनाव्यु. उत्तराध्य
इतश्च धनुमत्रिणा दीर्घनपायैवं विज्ञप्तं एष मम पुत्रो वरधनुरेतद्राज्यकार्यकरणसमर्थो वर्तते, अहं पुनः परलोपनमूत्रम
कहितं करोमि. दीर्घनृपेणोक्तमिह स्थित एव त्वं दानादिधर्म कुरु! तस्यैतद्वचः प्रतिपद्य धनुमैत्रिणा गंगातीरे महती ॥७२६॥ प्रपा कारिता, तत्र पथिकपरिव्राजकादीनां स यथेटदानं दातुं प्रवृत्तः. दानोपचारावर्जितैः परिव्राजकादिभिर्दिगव्यूतप्र
|माणा सुरंगा जतुगृहं यावत्खानिता. जतुगृहांतः सुरंगद्वारि शिला दत्ता. | आ तरफ धनुमंत्रीए दीर्घराजाने विज्ञप्ति करी के-'आ मारो पुत्र वग्धन आ राज्यनु कामकाज करवा समर्थ थयो छे तो | तमे तेनाथी काम ल्यो भने हुं हवे कंइक मारु परलोक हित साधन करूं' दीर्घराजाए कधु के-'अहीं रहीनेज तमे दानादि धर्म | करो? आ तेनुं वचन स्वीकारी धनुमंत्रीए गंगातीरे महोटी प्रपा-पाणीनी परब करावी त्यां पथिक-मुसाफर तथा परिव्राजक संन्यासी | वगेरे जे आवे तेने यथेष्ट दान देवा माल्या. दानादिक उपचारोथी अनुकूळ थयेला पथिकजन पांसे बे गाउ प्रमाणवाळी सुरंग ठेठ पेला जतुगृह मृधी खोदावी तैयार करावी. जतुगृहनी अंदर सुरंगना द्वार आडी एक शिला दइ दीधी.
इतश्च चुलन्या महताडंबरेण वधूसहितः कुमारस्तत्र प्रवेशितः, ततः समग्रः परिवारो विसर्जितः, वरधनुः कुमारपाचे स्थितः. एवं स्वपित्रा गदितवृत्तांतानुसारेण स सावधानो जाग्रन्नेव सुप्तः. ब्रह्मदत्तकुमारस्त्वेकशय्यायां तया वध्ध्वा सह सुप्तः, गतं रात्रिप्रहरयुग्मं, तदा तत्र चुलन्या स्वहस्तेन अग्निकंदुको न्यस्तः. तेन तद्गृहं समंतादह्यमानं | दृष्ट्वा विनिद्रो ब्रह्मदत्तः स्वमित्रं वरधनुं पप्रच्छ, किमेतदिति. वरधनुना सर्व चुलनीस्वरूपं कथितं. पुनः कथितमियं
m
For Private and Personal Use Only