________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
I
द्वादश, अर्धमास, मास वगेरे तप वडे आत्मानुं भावन करता, एक गामथी बीजे माम विहरता कालांतरे हस्तिनागपुर आवीने बहा उत्तराध्य
भाषांतर रना बमीचामां स्थित थया.
J6 अध्य०१३ पनसूत्रम्
अन्यदा मासक्षपणपारणके संभूतसाधुनगरमध्ये भिक्षाथै प्रविष्टः, गृहानुगृहं भ्रमन् राजमार्गानुनो गवाक्षस्थेन ॥७१८॥ नमुचिमंत्रिणा दृष्टः, प्रत्यभिज्ञातश्च. चिंतितं च स एष मातंगदारको मध्यापितो मच्चरित्रमशेषमपि जाननस्ति, कदा
॥७१८॥ चिच्च लोकाग्रे वक्ष्यते, तदा मन्महत्वभ्रंशो भविष्यतीति मत्वा दृतैः स मुनिर्यष्टिमुष्टयादिभिर्मारयित्वा नमुचिना नगराहहिनिष्कासयितुमारब्धः, निरपराधस्य हन्यमानस्य तस्य कोपकरालितस्य मुखान्निर्गतः प्रथमं धूमस्तोमः, तेन सर्वमपि नगरमंधकारित, भयकुतूहलाक्रांता नागरास्तत्रायाताः, क्रोधाभ्मातं तं मुनि दृष्ट्वा सर्वेऽपि प्रसादयितुं प्रवृत्तः, सनत्कुमारचक्रवर्त्यपि तत्रायातः, तं प्रसादयितुं प्रवृत्त एवं बभाण, भगवन् ! यदस्मादशैरज्ञानरपराद्धं तद्भवद्भिः क्षनणीयं, संहरंतु तपस्तेजःप्रभावं, कुर्वतु ममोपरि प्रसादं सर्वनागरिकजीवितप्रदानेन. पुनरेवंविधमपराधं न करिष्यामः, इत्यादि चक्रिणाप्युक्तोऽसौ यावन्न प्रशाम्यति, तावदुधानस्थश्चित्रसाधुर्जनापवादात्तं कुपितं ज्ञात्वा तस्य समीपमागत
एवमुवाच. भो संभूतसाधो ! उपशाम कोपानलं, उपशमप्रधानाः श्रमणा भवंति, अपराधेऽपि न कोपस्थावकाशं aci ददति, क्रोधः सर्वधर्मानुष्टाननिष्फलीकारकोऽस्ति, यत उक्तं
एक बखते मासक्षपणना पारणा अर्थ संभूत साधु भिक्षा माटे नगर मध्ये पेसीने एक घरेथी बीजे घरे फरे छे तेटलामा गन-5 मार्ग उपर पडता गोखमां बेठेला नमुचि मंत्रीए तेने दीठो अने ओळख्यो पण. तेणे विचार्यु के-'आ चांडाळ बाळकने में भणा-15
For Private and Personal Use Only