________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
मारी नाखती अने पांसेना एक चीजा उंडाकूवामां नाखी देती. एम काळ वीततां आ चोरे आखा नगरने खूब लूटयु. उत्सराध्य-28
भाषांतर यन सूत्रम् एवामा ए नगरनी राजगादी उपर मूलदेव राजा अभिषिक्त थया.
२१ अध्ययन४ -स कथं तत्र राजा संघृत इति तदाख्यानमुच्यते॥३४॥
॥३५॥ उज्जयिन्यां नगर्या सर्वगणिकाप्रधाना देवदत्ता नामा गणिकास्ति, तस्या गृहेऽचलो नाम व्यवहारिपुत्रः परदेशायातो भोगान् भुक्त, मार्गितमर्थ च ददाति, तस्या एव गृहे परदेशायातो राजपुत्रो मूलदेवोऽतिरूपसौभाग्यस्तयैव गुणवृध्ध्या मानितः, अचलः प्रच्छन्नमायाति, भोगानपि च भुक्ते, सा तु मूलदेवेन सहैव प्रेमवती बभूव, परमचलस्तत्स्वरूपं न जानाति. एकदादेवदत्ताजनन्योक्तं हे पुत्रि ! किमनेन मूलदेवेन निःस्वेन ? अचलमेवावर्जय? मूलदेवं त्यज! अचलमेव भज?
हवे वचमा ए मूलदेव राजगादो उपर केम आव्या ते कहेयाय छे. उज्जयिनी नगरीमा सर्वगणिकाओमां प्रधान गणाती देवदत्ता नामनी गणिका हती. तेने घरे अचल नामनो एक वेपारीनो पुत्र परदेशथी आवेलो भोगभोगवतो अने ए गणिका मागे ते तेने आपतो. एज गणिकाने घरे परदेशथी आवेलो अतिरुपसौभाग्यवान् मृलदेव नामनो एक राजपुत्र पण अधिक गुणवान् होइ मानीतो थइ रह्यो हतो. अचल छानोमानो आवी भोग भोगवे. पण गणिका तो मूलदेवनो साथेज प्रेमवती इती. पण अचल तेनु स्वरूप जाणतो नहोतो. एक |
For Private and Personal use only