SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मंजरीने मूकी पोते अजवाळु करवा अग्नि लइ आववा बहार गयो तेटलामां त्यां देवालयमां पूर्व हणेला दुर्योधन चोरना पांच भाइओ कुमारने मारवामाटे पाछळ नीकळेला आम तेम फरता फरता कुमारनो पतो न मळतां आवी उत्तराध्य JEI लाग्या. तेओए ए देवकलमां दीवो प्रकटायो, मदनमंजरीए तेमांना लघ-सहथी नाना-भाइनं रूप जोयु. तेनुं रूप जोइ | Del यन सूत्रम् l |भाषांतर | मोहित थएली मदनमंजरीए तेनी प्रार्थना करी के-'तुं मारो भार था ? ' 'हुँ तारी पत्नी थाउं । तेणे कयु-'तारो अध्ययन ॥३२७॥ पति जीवतां एम केम बने ?' ते बोली के-'एम होय तो हुँ तेने मारी नाखीश. तदानीमग्निं गृहीत्वा कुमारस्तत्र प्राप्तः, आगच्छंतं कुमारं दृष्ट्वा तया तत्रस्थो दीपो विध्यापितः, तत्रा- 1 | ॥३२७|| | यातेन कुमारेण पृष्टमत्रोद्योतः कथमभूत् ? तयोक्तं तव हस्तस्थस्याग्नेरेवोद्योतः, सर छेन तेन तथैवांगीकृतं, मदनमंजर्या हस्ते खड्गं दत्वा कुमारोऽग्निप्रज्वालनार्थ ग्रीवामधश्चकार, तावता तया कुमारवधार्थ खड्गं | प्रतीकारानिष्कासितं, तस्यैतच्चरित्रं दृष्ट्वा चौरलघुभ्रातुर्वराग्यमुत्पन्नं पश्चादस्या हस्तात्तेन खड्गमन्यत्र पातितं, पंचापि भ्रातरस्ततः कुमारालक्षिताः शनैः शनैर्निर्गताः कमिश्चिद्धने गताः, तैस्तत्र चैत्यमेकमुत्तुंग दृष्टं, तत्र सातिशयज्ञानी साधुरेको दृष्टः, तत्समीपे तैः पंचभिरपि दीक्षा गृहीता, ततस्तदाज्ञां पालयंतः संयमे रतास्तत्रैव तिष्टंति, कुमारेण नैतत्किमपि ज्ञातं. अथ कुमारस्तत्र मदनमंजर्या सह रात्रिमेकामुषित्वा प्रभाते स्वगृहे समायातः. एटलामां अग्नि लइने कुमार आव्यो हवे कुमारने आवतो जोइने जे अंदर दीवो हतो ते ठारी नाख्यो. त्यां| Of | कुमारे आवीने पूज्यु के-'अहीं अजवालु केम हतुं ?' तेणीए जवाब दीधो के-ए तो तमारा हाथमा अग्नि हतो | For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy