________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyarmandie
भाषांतर अध्ययन
॥३१३॥
अगडदत्ते अट जाहेर थइने तेणीने चोटलेथी पकडीने कई के- अरे दासिका ! तु मने हणवानी हती ' त्यां | उत्तराध्य
| तो ते अगडदत्तना पगमां पडी अने 'हवे तो तमारा चरणज मारु शरण छे' एम बोलीपडी त्यारे 'एम जो होय तो यन सूत्रम् JL | जराय भय मा राखीश' आवीरीते तेने अगडदत्ते आश्वासन दीलासो दइ पोताना हाथमां तेणीनो हाथ माली राजकुलमा
लइ गयो. राजानी आगळ तमाम वृत्तांत कही बताव्यो, राजाए अगडदचने प्रशंसा तथा सत्कारथी पूज्यो, आम अप्रमत्त ॥३१॥
प्रमादरहित भुरुपो आ लोकमांज कल्याणभागी थाय छे, आवीरीते द्रव्यमुप्त जनोमां प्रतिबुद्ध थयेला जीवनो दृष्टांत कयो. अही सुधीमां उत्तराध्ययननी वृहद् चिमां आपेलुं अगडदत्तनु दृष्टान्त वर्णव्यु.
अथ कथाग्रंथलिखितमगडदचाख्यानं लिख्यते-शंखपुरे सुंदरनृपः। तस्य सुलसा प्रियाः तत्सुतोऽगड| दत्तः; स च सप्तव्यसनानि सेवते; लोकानां गृहेष्वप्यन्यायं करोति; लोकैस्तदुपालंभा राज्ञे दत्ताः राज्ञा स | निर्वासितो गतो वाराणस्यां; पठन् चंडोपाध्यायगृहे स्थितः; द्विसप्लनिकलावान् जातः, गृहोद्याने कलाभ्यास कुर्वन् प्रत्यासन्नग्रहगवाक्षस्थया प्रधानधेष्टितया मदनमंजर्या तपमोहितया प्रक्षिप्तपुष्पस्तयकतः संजातप्री- 1 तिस्तन्मय एव संजातः; अन्यदा तुरगारूढः स नगरमध्ये गच्छन्नस्ति; तावतेहशो लोककोलाहलः झुतो यथा| किं चलिओव्व समुहो । किं वा जलिओ हुआयणो घोरो ।। किं पन रिउसिणं । दंडो निवडिओ किं वा ॥१॥ | चिंटेणवि परिवत्तो । मारतो सुंडि गोपुरं पत्तो ॥ सवड मुहं चलंतो । कालुब्व अकारणे कुद्धो ॥२॥
हवे कथान यमांनु अगडदत्ताख्यान दर्शावाय डे-शंखपुरमां सुंदर राजा, तेनी मुलसा मिया, तेनो पुत्र अगडदत्त;
For Private and Personal use only