________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययन मुत्रम्
भाषांतर अध्ययन९
॥५५१॥
॥५५१॥
भुज नारायण देव स्थाप्या. एम समजवानुं छे. आम कथानी समाप्ती करी. ___अथ तृतीयदिनरात्रावपि राजा तथैव कपटनिद्रया सुप्तः, दासी पुनः कथामद्य कथयति तामाह, सा प्राह विध्याचले पर्वते कोऽपि रक्ताशोकनः पोटोऽस्ति, तस्य घनानि पत्राणि संति, परं छाया नाभवत्. दासी प्राह पत्रावृतस्य तस्य छाया कथं न जाता? राज्ञी प्राहेनद्रहस्यं तव कल्यरात्री कथयिष्यामि, अद्याहं रनिर्माता निद्रासुखमनुभविष्यामीत्युक्त्वा सुप्ता, दासी तु स्वगृहे गता. अपररात्री राजा भोगान् भुंक्त्वा तथैवरात्रौ सुप्तः, दासी प्राह स्वामिनि ! कल्यसत्ककथारहस्य कथनीयं. राज्ञी प्राह तस्य वृक्षस्य सूर्यातपतप्तस्य मूर्षि छाया नास्ति, अध एव छायास्तीत्यर्थः. इति द्वितीया कथा. ॥
त्रीजे दिवसे पण राजाए, राणीने महोले आची पूर्ववत् कपट निद्राथी मूता त्यारे पेली दासीए कथा कहेवा प्रेरणा करवाथी राणी बोल्या के-विंध्याचल पर्वतमां एक राता अशोकनो प्रौढ वृक्ष इतो, तेनां पानडां बहु घाटां हतां पण तेने छांया नहोती. दासी बोली-पानडांथी चारेकोर वीटलायेला वृक्षनी छांया केम न होय? राणी बोल्यां= एर्नु रहस्य हु तने काल रात्रे कहीश आज तो क्रीडाथी श्रांत थइ छु तेथी निद्रासुखनो अनुभव लेवा इच्छु छु।' आम कही मूइ रह्यां, दासी पण तेने घरे गइ. चोथे दिवसे पण | राजा भोगसुख लइने पूर्ववत् मूता के दासी आवीने बोली के-स्वामिनि ! कालनी कथानु रहस्य कहो राणी बोल्यां-ते वृक्ष मूर्यना तडकाथी तपतो हतो तेना मस्तक उपर छांया नहोती; नीचे छाया हती. आम बीजी कथा कही.
For Private and Personal Use Only