SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - उत्तराध्य पन सत्रम् सबसपार भाषांतर अध्ययन ॥५२२॥ DA- ॥५२२॥ -C एयम निसामित्ता। हेऊकारणचोइओ । तओ नमी रायरिसी। देविंदमिणब्बवी ॥३३॥ ३३ गाथानो अर्थ १३ गाथा प्रमाणे व्या०-ततो देवेन्द्रवचनानंतरं नमिराजर्षिर्देद्रप्रतीदमब्रवीत्. ॥३३। [आ टीकानो अर्थ अगाउ प्रमाणे] जो सहस्सं सहस्साणं । संगामे दुजाए जिणे ॥ एंगं जिणेजे अप्पाणं ऐसो से" परमो जैओ ॥३४॥ मल-(ओ) जे [जए दुर्जय एवा (संगामे) संग्रामने विषे [सहस्गण' सहस्स] लाखो सुभटीने (जिणे) जीते, ते करता जे (एग) एक (अप्पाण) आत्मानेज [जिणिज जीते (एस से) तो ते तेनो (परमो जओ) उत्कृष्ट जय छे ३४ __व्या०-यो मनुष्यः संग्रामे सुभटसहस्राणां सहस्रं जयेत्, कथंभूते संग्रामे? दुजये, अथवा कथंभूतं सुभटसहस्राणां सहस्रं ? दुर्जयं, दुःखेन जयो यस्य तद् दुर्जयं, यः कश्चिदेक एतादृशः सुभटः स्यात्, यः सुभटानां दश| लक्षं जयेत्, एकः पुनरेतादृशः पुरुषः स्याद्य आत्मानं दुष्टाचारे प्रवृत्तं तेन सह युध्येत, आत्माना सह युद्धं कुर्यादित्यर्थः. एष आत्मविजयः से इति तस्यात्मजयिनः परम उत्कृष्टो जयः प्रोक्तः, कोऽर्थः? यो ह्यात्मविजयी पुमान् भवति तस्य तस्य पुरुषस्य दशलक्षसुभटविजयिनः पुरुषान्महान् जयवादा, दशलक्षसुभटजेतुः सकाशादात्मविजयी पुमान् बलिष्ट इत्यर्थः ॥३४॥ अर्थ--जे मनुष्यसंग्रामने विषये दुर्जय-दुःखे जीताय एवा मुभट सहस्रोना सहस्रने जीते; अर्थात् एवो कोइ सुभट होय के ALBULUMUDDALULDLJuJana D - लिन समाच For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy