________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्ययन
॥५०५॥
उत्तराध्य- मिहिलाए चेइए वच्छे । सीयच्छाए मणोरेमे ॥ पत्तपुप्फफलोवेए । बहणं बहुगुणे सया ॥ ९ ॥ यन सूत्रम्
वारण होरमाणमि । चेइयमि मणोरमे ॥ दुहिआ असरणा अत्ता । एए कंदंति" भो खंगा ॥१०॥ ॥५०५॥ [मिहिलाए मिथिलानगरीमा (चेइए) चैत्यने विषे (सीअच्छाए) शीतळ छायावाळो (मणोरमे) मनोहर (पत्तपुष्फफलोवेए) पत्र, पुष्प
अने फळे करीने सहित तथा [सया) सदा (बहुण) घणा पक्षीओने (बहुगुणे) बहु गुणकारी [वच्छे] वृक्ष छे ॥९॥ (मणोरमे) मनोहर [ने अम्मि] वृक्ष [बारण] वायु बडे हीरमाणम्मि जेमतेम फेंकते सते (भी) हे ब्राह्मण! (दुहिआ) दुःखी [अस रणा) शरणरहित (अत्ता) पीडीत थयेला एवा (एए) मा [खगा] पक्षीओ (क'दति) आक्रंद करे छे. १०
व्या०--नमिराजर्षिः किमब्रवीदित्याह-मिथिलायां नगर्या चैत्ये उद्याने भो एते खगाः पक्षिणः कंदति कोलाहलं कुर्वन्ति, चितिःपत्रपुष्पफलादीनामुपचयः, चितौ साधु चित्यं, चिलमेव चैत्यमुद्यान, तस्मिन् चैत्य उद्याने एते उच्यमाना खगा विहगाः पूत्कुर्वति, कथंभूते चैत्ये? मनोरमें मनोज्ञे, पुनः कीदृशे? वृक्षः शीतलच्छाये, कीदृशैः ? पत्रपुष्पफलोपेतैः पत्रपुष्पफलयुक्तः, पुनः कीदृशे चैत्ये? बहनां खगानां बहुगुणे प्रचुरोपकारजनके इत्यर्थः एते खगाः क | सति विलपति? चैत्ये वृक्षे वातेन हियमाणे सतीतस्ततः प्रक्षिप्यमाणे सति, उद्याने देवगेहे च वृक्षे चैत्यमुदारतमित्य
नेकार्थः, कथंभूते चैत्ये? मनोरमे मनोज्ञे, कीदृशा एते खगाः? दुःखिताः, पुनः कीदृशाः? अशरणाः, पुनः कीदृशाः? JE आर्ताः पीडिताः, अत्र यत्स्वजनाक्रन्दनं, तत्खगाक्रन्दनं स्वयं वृक्षकल्पो यावत्कालं तवृक्षस्य स्थितिरासीत्तावत्कालं
भोगादिषु स्थिरतासीत्. ततश्चाक्रन्दादिदारुणशब्दानामभितो भवदुक्ते हेतुकारणे असिद्धे एव, एतेषां स्वजनानां मया
For Private and Personal Use Only