________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्सराध्य-IAL मूलार्थः-(गवास)-बळद बने घोडो, तथा (मणिकुंडल)-मणि ओ अने कुडल विगेरे अलंकारो, तथा (पसयो भजादिक बीजा यन सूत्रम् पशुओ तथा (दासपोरस) दासनो समूह (प' सम्व)-आ सर्वने (चात्ताण)-तजीने (कामरुवी भविस्ससि)-तु' कामरूपी थाश. ५||भाषातर
अध्ययन व्या-पुनरपि पंडित आत्मानमिति शिक्षयेत् , अथवा गुरुः शिष्यं प्रत्युपदिशति हे आत्मन् ! अथवा हे शिष्य !|| ॥३८९॥
एतत्सर्व त्यक्त्वा कामरूपी स्वेच्छाचारी भविष्यसि, परलोके च निरतीचारसंयमदालनादेवभवे वैक्रियादिलब्धिमांस्त्वं ॥३८९॥ भविष्यसि, एतत्किं तदाह-गवावं, गवाश्चाश्वाश्च गवावं, पुनर्मणिकुण्डलं मणयश्चंद्रकांताद्याः, कुण्डलग्रहणेनान्येषामप्यलंकाराणां ग्रहणं स्यात्, सर्वे मणयः सर्वाण्यलंकाराणि चेत्यर्थः, पशवोऽजैडकपक्षमपट्यागुत्पादकरोमधारकाः कुर्कुरादयश्च, दासा गृहदासीभ्यः समुत्पन्ना जीवाः, पौरुषा निजकुलोत्पन्नपुरुषाः, दासाश्च पौरुषाश्च दासपौरुषं,एते सर्वेऽपि मरणान्न ब्रायंत इत्यर्थः तस्मात्पूर्वमेतत्त्यक्त्वा संयम परिपालयेदित्यर्थः ॥५॥
अर्थः-पुनरपि पंडित, आत्माने आम शिक्षण आपे,-अथवा गुरु शिष्य प्रति उपदेश आपे छे, "हे आत्मन् !' अथवा 'हे शिष्य! आ सघल्लं त्यजीने कामरूपी स्वेच्छाचारी थइश, परलोकमां पण निरतिचार संयम पालबाथी देवभवमां वैक्रियादिलब्धिमान तुं थइश. ए ते शृं? ते कहे डे-गायु, घोडां, वळी मणिकुडंल मणीचंद्रकांतादिथी जडेलां कुंडळ-अत्रे कुंडलपद तमाम आभूषणर्नु उपलक्षण छे अर्थात् कुंडलादि सकल आभरणो, पशुओ-बकरां, घेटां वगेरे (जेमांथी वस्त्रादि बने जेवां रुंबाडां धारण करनारां माणि) कूतरा आदिक, दास-घरनी दासीओथी उत्पन्न थयेला-जीवो तथा पौरुष पोताना कुलमा जन्मेला पुरुषो आ सर्वे कंइ मरणथी पाण-रक्षण आपी शकवाना नथी, माटे प्रथम ए सर्वेने त्यजी संयम परिपालन करे. ॥५॥
For Private and Personal Use Only